________________
Shri Mahavir Jain Aradhana Kendra
विना द्रव्यम् ।
www.kobatirth.org
'नारदः –
यत्र यस्यपकरणं येन जीवन्ति कारवः । सर्व्वस्वहरणेऽप्येतन्न राजा हर्तुमर्हति ॥
उपकरणं जौवनोपकरणम् ।
दण्डपरिनिष्ठा ।
Acharya Shri Kailassagarsuri Gyanmandir
अचैव यमः -
सर्व्वस्वन्तु हरन्न्राजा चतुर्थश्वावशेषयेत् । भृत्येभ्योऽन्नं स्मरन् धर्मं प्राजापत्यमिति स्थितिः ॥ सर्व्वस्वे गृह्यमाणे चतुर्थमंशं दण्ड्यमानपुरुषभृत्याना - मन्नार्थमवशेषयेदित्यर्थः ।
द्यूतप्रकरणे दृहस्पतिः,—
मूलत्वात् ।
अत्र हलायुधः – कृपादिवशेन चतुर्थमंशं न गृह्णीयादित्याह ।
बृहस्पतिः–
एतच्च चौर्योपकरणं
एतञ्च वचनं यद्यपि पतितमुपक्रम्य पठितं तथापि ततोऽन्यचापि द्रष्टव्यम् । न्यायसाम्यात् ।
६१
सव्र्व्वस्वं जितं सर्व्वं न दापयेत् ।
तत्र न सर्व्वमिति चतुर्थभागनिषेधपरं यमवचनेनैक
साहसं पञ्चधा प्रोक्तं बधस्तचाधिकः स्मृतः । तत्कारिणो नार्थदमैः शास्या बध्याः प्रयत्नतः ॥
तत्कारिणः साक्षान्तारः ।
व्यापादने तु तत्कारौ बधं चित्रमवाप्नुयात् ।
For Private And Personal Use Only