________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
यमः,
पतितस्य धनं हत्वा राजा पर्षदि दापयेत् । पर्षदि सभायां दापयेत् सभ्येभ्य इति शेषः ।
अथ दण्डापकर्षः। तत्रानेककर्मकलापसाध्ये स्तेयादौ कात्यायनः,
आरम्भे प्रथमो दण्डः प्रवृत्ते मध्यमः स्मृतः । आरम्भे तत्फलावच्छिन्नकर्मकदम्बान्तर्भूतार्थे एककर्म'कृत्यामित्यर्थः। प्रथमः कथितः सम्पूर्णदण्डचतुर्थभागात्मकः। प्रहत्ते तथाविधानेककर्मफलकृत्यां मध्यमो दण्डोऽर्डात्मकः। व्यासः,
गुप्तायाः संग्रहे दण्डो यथोक्तः परिकल्पितः। इच्छन्त्यामागतायान्तु गच्छतोऽईदमः स्मृतः ॥ एवमन्यदुदाहरणीयम् ।
अथ दण्डसाम्यम् । तत्र पूर्वोक्त एव विषये कात्यायनः,
यस्य योऽभिहितो दण्डः पर्याप्तस्य स वै भवेत् । पर्याप्तिस्तत्यापजनकसकलकर्मकृतिःर तद्दतः पुरुषस्य यथोक्तो दण्डो भवेत्।
१ ग पुस्तके कर्मफलकृत्यां । २ क ग पुस्तकहये कमजनककृतिः ।
For Private And Personal Use Only