________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
मिति। तथा दण्ड्यतेऽनेनेति दण्डो देहस्तेन पारुष्यं विरुक्षीकरणं दण्डपारुष्यमिति । तदिदं रत्नाकरादिना पञ्चविधमुक्तम् । मिताक्षराकारस्त्वाह,
हयोर्यः क्षमते तस्य दण्डाभावः पूज्यता च। तथा पूर्व कलहप्रवृत्तस्य दण्डो गुरुरुत्तरकलहे बहुवैरानुसन्धातुरेव दण्डभाक्त्वम् । तथा इयोरपराधविशेषापरिज्ञाने' दण्डः समः। तथा श्वपचादिभिराऱ्याणामपराधे कृते तैरेव तेषां दण्डनं तस्यासामर्थे राज्ञा ।
तथा-राजा तान् घातयेदेव नार्थं तेभ्यो गृह्णीयात् । इति पञ्चप्रकारा विधयः ।
युक्तञ्चैतदेषां वाग्दण्डपारुष्यसाधारण्यात्, मतान्तरे तु एतयोरुभयोरपि व्यर्थ स्यात् एतच्च स्पष्टमाचष्टे नारद एव।
यतः समनन्तरमेव तद्विधिप्रतिपादकान् श्लोकानाह । अपारुष्ये सति सम्भवादिति-पूर्वमाक्षारयेद्य इति'योरापन्नयोस्तुल्य इति-पारुष्यदोषाच्च तयोरिति-श्वपाकपण्ड-चाण्डालेति-मर्यादातिकम इति-यमेव हौति-मलाह्येत इति । तानेतानष्टश्लोकानुपरि व्याख्यास्यामः ।
अतएव कामधेनौ कल्पतरौ च वाग्दण्डपारुष्ये यावछेदं प्रत्येकं लिखित्वा- अथ वाग्दण्डपारुष्ये नारद
१ ख -ज्ञानेन।
२ ग घ पुस्तकहये अपचारे। ३ ख पुस्तके पञ्चविध प्रकाराः।
For Private And Personal Use Only