________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०
दविवेकः ।
कार्षापणस्त्रिका ज्ञेयास्ताश्चतस्रस्तु धानिकाः' । ते द्वादश सुवर्णन्तु दौनारो धानिकः स्मृतः ॥ अच रत्नाकरे वृद्धिप्रकरणौयः क्वचित् पलस्येति' पाठो लिपि प्रमादः । कामधेनु - कल्पतरु - कृत्यसार - मिताक्षरा-स्मृतिसारेषु मानप्रकरणे मूईन्यपाठदर्शनात् पण-कार्षापणादिप्रकरणे सुवर्णमाषस्य पलस्य लक्षणायोगाच्च । पञ्चनद्या इति शास्त्रीयव्यवहारात् कार्षापणप्रमाणं तदेव निबद्धं यत् पञ्चनदौप्रदेशप्रसिद्धम् । इतरतु तच तचैव व्यवहारिकम् ।
यथा नारदः,—
कार्षापण दक्षिणस्यां दिशि रौप्यः प्रवर्त्तते ।
पणैर्निबद्धः पूर्व्वस्यां षोड़शैव पणाः स तु ॥ स्वश्च सौवर्णिको माषः पञ्चरत्तिकः । राजतो रित्तिस्तथा पुराणस्य विंशतिभागो माषः । कात्यायन
दर्शनात् ।
Acharya Shri Kailassagarsuri Gyanmandir
तथा,—
पणस्य विंशतितमो भागो माषः । नारदवचनात् तथा, — कार्षापणस्य चतुर्थों भागो माषः माषावराई इत्यादिवक्ष्यमाणनारदवचनस्वरसाच्च ।
तथा, — कार्षापणपादः चतुः काकिनीको माषः, वक्ष्यमाणनारदवचनात्। राजतश्चापरो माषो विष्णुगुप्तदर्शनात् कृष्णलस्य साधारण्यं युक्तमेव ।
१ ग पुस्तके धानकः ।
३ ग पनस्य ।
२ क क्काचित्कः पनस्येति ।
४ क पुस्तके – पदः ।
For Private And Personal Use Only