________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमिका।
xxxi
गारादधिगतानि तेषामधिगमे च सोसाइटौप्रधानसम्पादकमहोदयानामनुकम्पैव मूलम् ।
क्वचिच्च पाठान्तरप्रकाशकाले मूलसंहितापाठोऽपि मूले इति सङ्क्तमुल्लिख्य प्रकाशितः ।
यस्य दारभूततयैतत् पुस्तकसम्पादनभारो मया लब्धस्तं खलु वरढाराजकोयपुस्तकप्रकाशविभागाध्यक्ष श्रीमन्तं विनयतोषभट्टाचार्य एम ए, घि एइच् डि, महोदयं प्रति कृतज्ञतां प्रदर्शयामि । स च महानुभावः "प्रवर्तितो दौप इव प्रदोषा"दिति सूक्त्यनुसारेण भारतविश्रुतानां पण्डितधौरेयाणां महामहोपाध्याय श्रीयुतहरप्रसाद-शास्त्रिमहोदयानामङ्गजनिरित्येव एवंगचिमान् वास्ते। तस्य च महानुभावस्य दोघेणायुधा सहेवोत्तरोत्तरमभ्युदयसाधनीमेवम्बिधामेव रुचिं कामयामहे ।
परिशेधे च येषामुदारानुमति विनैतत् कायं न सम्पद्येत, येषाञ्च प्राचीन पुस्तकसंरक्षणे दृढ़मतित्वं, मुद्रणे चासौमधनोत्म नं प्रसमौक्ष्य विस्मिता मर्त्यवासिनस्तेभ्यश्च वरदाधीश्वरेभ्यः सप्रश्रयकृतज्ञता प्रकटय्य भगवत्समोपे तेषां प्रजापालानां दीर्घायुःसहचरौं शान्तिं कामयामहे । इत्यलं पल्लवितेन ।
भाटपाड़ा।
२४ परगगा।
श्रीकमलकृष्ण स्मृतितीर्थ देवशर्मा। वेङ्गाल । १६३० रह०, ३० सेऐम्बरः। )
For Private And Personal Use Only