________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
दण्डविवेकः।
कुण्ठः खनः, काणकुण्ठशब्दाभ्यामत्यन्तासमर्थ उच्यत इति रत्नाकरः। वृषश्च कृतलक्षणस्त्रिशूलाद्यङ्कितः । अभिचारिणी अत्यन्तमारणशीला इति हलायुधादयः । अत्यन्तधावनशौलेति मिश्राः। पारिजाते तु अभिसारिणोति पठित्वा अभिसारिणौ दृषस्यन्तौति व्याख्यातम् । आगन्तुका स्वस्थानपरिभ्रष्टा इति रत्नाकरः। अत्र विशेषमाह नारदः,नष्टा या पालदोषेण गौश्च क्षेत्र विनाशयेत्। न तब स्वामिनो दोषः पालस्तद्दण्डमर्हति ॥ आगन्तुका ग्रामान्तरादागतेति ग्रहेश्वरमिश्राः। एवमेव स्मृतिसारकारः। अत्रैव च शब्दस्वरसोऽपरिशौलितपरयूथप्रविष्टायाः स्वयूथोत्सेकभयात् वा दुर्निवारत्वेन दण्डाभावोऽप्यचैव घटते। एवमेव यथभ्रंशे पालदोषस्यावश्यकत्वात्। इति विविक्तो दण्डमाकाशेषः।।
अथापवादकाभावाद् यत्र दण्डस्तत्र किं सर्वत्राविशेषेणैव, नेति बमः
गुरोः क्षुद्रात् पशो राचावह्नि कामादकामतः ।
महानल्पः शस्यनाशो दण्डभेदाय भिद्यते ॥ तथा हि हस्यादिनाल्पकालकृतोऽपि शस्योपघातोऽधिको भवति अजादिना बहुकालकृतोऽप्यल्पः । राचावुत्सर्गतो निवारकाभावात् पालस्य स्वामिनो वाऽभौष्टत्वे यावत्सौहित्यमिच्छया पशवश्चरन्ति न तु दिवा तयो
१ क क्षेत्रात् ।
For Private And Personal Use Only