________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७०
दण्डविवेकः। अवोत्कृष्टगुणः पिता विवक्षितः पूर्वचापकृष्टगुण इत्यविरोधः।
मिताक्षरायान्तु अष्टगुण इति पठितं व्याख्यातञ्च यस्तयोः कलहे साक्ष्यमङ्गोकरोति न तु तदारयति असौ पणत्रयं दण्ड्यो यस्तु तयोः सपणे विवादे पणदानप्रतिभूभवति चकाराद्यश्च कलह वर्द्धयति सोऽपि त्रिपणादष्टगुणं चतुर्विंशतिपणान् दण्ड्य इति ।
प्रायश्चित्तस्य व्यतिक्रमोऽननुष्ठानं तदेव निष्कृतौनामकरणमिति कात्यायनोक्तम् । तत्र स्मृतिः,
चतूर्णामपि वर्णानां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्तं धयं दण्डं प्रकल्पयेत् ॥ लाप आश्रमिणामित्यत्रदेवीपुराणे,
वेश्यादिभवने यस्य राष्ट्रे भुञ्जीत संयमौ । ब्रह्मचारी व्रती यत्र वेश्यादिषलौकृतम् ।
अन्नं भुञ्जीत वै तब जायते लोकसंक्षयः ॥ तथा,काषायेण तु भूमिष्ठो यतो वा त्यजति व्रतम् । सङ्गं वेश्यादिभिः कुर्यात्तदा लोकभयं भवेत् ॥ अत्र यस्य राष्ट्र इत्यादिदर्शनादुत्सर्गतोऽमौषामधनत्वाच्च सान्वेनान्यापदेशेन वा स्वदेशनिष्कासनमेव दण्डः ।
For Private And Personal Use Only