________________
Shri Mahavir Jain Aradhana Kendra
२४०
www.kobatirth.org
दण्ड़विवेकः ।
एवञ्च नाततायिवधे दोष इत्येतदपि ब्राह्मणादिव्यतिरिक्तविषयमेव अत एवाग्रतो गत्वा अनिदो गरद इत्यादिना उद्यतासिरित्यादिना च सामान्येनाततायिनो दर्शिताः ।
Acharya Shri Kailassagarsuri Gyanmandir
तदेवं ब्राह्मणादय आततायिन आत्मादिचाणार्थं हिंसानभिसन्धिना निवार्य्यमाणाः प्रमादाद् यदि म्रियन्ते तदा तत्र लघुप्रायश्चित्तं राजदण्डाभावश्चेत्याह । नारायणेनापि
मनुवचनमङ्गछेदादिमाचपरतया
व्याख्यातमित्युक्तमधस्तात् । शूलपाणिस्तु,—
मनुवचने हन्यादेवेत्येवकारो नियमार्थ इति व्याख्याय
विशेषमाह ।
66
कात्यायन इत्युपक्रम्य,
नाक्षरितपूर्वो यस्त्वपराधे प्रवर्त्तते । प्राणद्रव्यापहारे च प्रवृत्तस्याततायिता ॥
इति लिखित्वा अनाक्षारितोऽनपकृतः, तेन पूर्वं कृतापराधस्य मारणोद्यतस्यापि नाततायित्वमतः प्रत्यपकारिवधे दोष एवेति व्याख्यातवान् ।
तथा " नाततायिवधे दोषोऽन्यच गोब्राह्मणा" दिति
'हन्यात् प्रायश्चित्तं कुर्य्यादिति सुमन्तुवचने, - क्षिण्वानमपि गोविप्रं न हन्याद्वै कदाचन । इति भविष्यपुराणे चाततायिनोरपि गोब्राह्मणयोर्हनने दोषप्रतिपादनादिरोधमुद्भाव्य, -
-
For Private And Personal Use Only