________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८
दण्डविवेकः ।
त्यत्तिहारेति ऋतुरात्रिभ्यो बहिर्दोषो न स्यात् अथास्तु ऋतुरात्रिषु क्षत्रियविशोब्राह्यणीमभिगच्छतोर्वधः । वस्तुतस्तु, स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ।
इति भगवद्गीतासूपनिषत्सु दर्शनाद् ब्राह्मणेनाब्राह्मणेन वा कामादकामाद्दा सङ्गतासु स्त्रीष्वविशेषादेव सङ्करदोष इत्युपेयम् । अत एव पातिव्रतऽस्वलनमेव तहेतुमाहतुः शङ्खलिखितौ
" एकव्रतक्षयभावात् परोपहतत्वाच्च दृष्टाः स्त्रियः सङ्करकारिण्यो भवन्ति"।
इति चेन्न प्रायश्चित्तादिनापि दोषापहारसम्मवे वधस्यानौचित्यात् ।
यत्तु केचिदूचुः,___परदारान् रमन्तस्तु देषात्तत्पतिभिर्हताः ।
इति ब्रह्मपुराणदर्शनात् ब्राह्मणादेः प्रवृत्तक्रियस्य वधो गभ्यत इति ।
तच्चिन्त्यं वचनस्यास्य पातित्यं विधातुं वधानुवादरूपत्वात् "पतितास्ते प्रकीर्तिताः" इत्युपसंहारदर्शनात् वधस्यानुवाद एव।
सिद्धमाक्षिपतीति चेन्न आक्षिपतु नाम नत्वयं विधिपूर्वको हि नियमः प्रत्युत देषादितिवचनाद् वैरिवधकोटिः कटाक्ष्यत इति।
अत्रोच्यते प्रियाधर्षिणो वचनादेवाततायित्वमाततायिवधे वचनादेव पापाभाव इति । एतच्च भवदेवमतमाश्रित्योक्तम् ।
For Private And Personal Use Only