________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द गइ पावष्यद गडः ।
Acharya Shri Kailassagarsuri Gyanmandir
यदि तु पश्चात् प्रहर्त्तापि कलहमुत्तरोत्तरमनुवध्नाति तदा सोऽप्यधिकमेव दण्ड्य इत्याह
नारद एव, -
दयोरापन्नयोस्तुल्यमनुबध्नाति 'योऽधिकम् ।
स तयोर्दण्डमाप्नोति पूर्वो वा यदि वोत्तरः ॥ तुल्यमापन्नयोः पारुष्ये तुल्यप्रवृत्तयोरधिकं दण्डमित्यन्वयः ।
१
द्वयोः प्रहरतोर्दण्डः समयोस्तु समः स्मृतः । आरम्भकोऽनुबन्धौ च दाप्यः स्यादधिकं दमम् ॥
इति बृहस्पतिसंवादात् । तथैकस्मिन् हस्तादिना भस्मादिना वा प्रहरमाणे यद्यपरस्तौक्ष्णेन दण्डेन प्रहरति तदा तस्याधिको दण्ड
इत्याह ।
२३३
कात्यायनः,
आभीषणेन दण्डेन प्रहरेद् यस्तु मानवः । पूर्वं वाऽपकृतो वाऽथ सोऽपि दण्ड्योऽधिकं भवेत् ॥ भीषणेन खड्गादिना ।
अथ बृहस्पतिः–
आक्रुष्टस्तु समाक्रोशन् ताडितः प्रतिताडयन् । हत्वाततायिनञ्चैव नापराधौ भवेन्नरः ॥
एतदनुबन्धाभावविषयमनपराधाभिधानं तदपि न्यन
समानौ प्रति द्रष्टव्यम् । अधिकं प्रत्येवंविधेऽप्यपराधस्योक्त
पुस्तकें यः पुनः ।
३ क्वचित् पाठः स दण्डाः परिकीर्त्तितः 1
२ मूले पूर्व्वन्तु विनयेद्गुरुः ।
For Private And Personal Use Only