________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
दण्ड विवेकः।
हस्तिपो हस्त्यवरोहकः दासोऽत्र गृहजातादिः। गुर्जाचार्यातिगः-गुवाचार्यवचनलचयिता, मर्यादा धर्मव्यवस्था, सद्यो विलम्बितं घातस्ताडनं एवकारोऽर्थदण्डनिवृत्त्यर्थः । यमेवेति। __ अयमर्थः श्वपाकादयो येषु पारुष्यं कुर्वते तच वैषां दण्डं कुर्य्यः, न चैते स्वातन्त्र्येण दण्डप्रणयनदोषाद्राज्ञा दण्ड्याः प्रत्युत यद्येते शालौनत्वादसमर्थत्वाहा स्वयं न दण्डयन्ति तदा राजैव श्वपाकादौन दण्डयेत् ।
राज्ञापि ते ताद्या एव न त्वर्थेन दण्ड्याः। श्वपचादयो हि स्वरूपेणैव जनापसदत्वान्निन्दिताः। धनं चामौषां सुतरां निन्दितमिति। शेषं दण्डपारुष्यव्यवस्थायामनुसन्धेयम् ।
इति महामहोपाध्याय-धर्माधिकरणिक-ौवर्द्धमानकतौ दण्डविवेके
वाक्पारुष्यदण्डपरिच्छेदः पञ्चमः ॥
For Private And Personal Use Only