________________
Shri Mahavir Jain Aradhana Kendra
१८०
www.kobatirth.org
दगडविवेकः ।
वस्त्रादिसमभिव्याहारदर्शनेन सर्व्वासां तुल्ययोगक्षेमत्वावगमात् । तथा पूर्व्ववाक्यमगुप्ताविषयमिदन्तु गुप्ता - विषयं दण्डगौरवादिति प्रतिभाति ।
Acharya Shri Kailassagarsuri Gyanmandir
सकामाया इति या स्त्री यथोक्तं प्रतियोगिनं कामयते तस्या अपि लिङ्गछेदनपूर्वको वध इत्यर्थः । इतोऽन्यचापि यच पातित्यादिदोषस्तत्राप्ययमेव दण्डस्तुल्यन्यायत्वात् ।
गौतमः, -
-
अत्र यमः,
मातृष्वसा मातृसखौ दुहिता च पितृष्वसा । मातुलानौ स्वसा श्वश्रूर्गत्वा सद्यः पतेद्दिजः ॥
मातृपितृयोनिसम्बन्धगाः पतिताः ।
For Private And Personal Use Only