SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परदाराभिमर्षणादण्डः । १५५ अत्र प्रकारचयं व्याचष्टे, अनिच्छन्त्या यत्क्रियते सुप्तोन्मत्तप्रमत्तया । प्रलपन्त्या रहसि वा बलात्कारकृतन्तु तत् ॥ छद्मना गृहमानौय दत्त्वा वा मद्यकार्मिणम् । संयोगः क्रियते यस्यास्तदपाधिकृतं विदः ॥ अन्योऽन्यचक्षरागेण दूतीसंप्रेषणेन वा। कृतं रूपार्थलाभेन ज्ञेयं तदनुरागजम् ॥ मत्स्यपुराणे, यस्तु सञ्चारकस्तत्र पुरुषः स्त्यथ वा भवेत् । पारदारिकवद्दण्ड्यो यश्च स्यादवकाशदः ॥ सञ्चारको यः पुरुषं स्त्रियं वाऽभिसारार्थमभिसारयोग्यं देशविशेषमुपसर्पयतौति हलायुधः । अवकाशदो रहस्यस्थानदायो। मनुः,कितवान् कुशौलवान केरान क्षिप्रं निर्वासयेत् पुरात् । केराः परस्त्रीपुरुषसङ्केतकारिण इति रत्नाकरः । एवमेव हलायुधः। प्रथमादिभेदास्तु विस्तरेण व्यासादिभिरुदाहृतास्ते विस्तरभयादेव नात्र लिखिताः। दिङ्मारन्तु तेषां दण्डपरिछेदार्थमुदाहृतम् । तत्र वृहस्पतिः, अपाङ्गप्रेक्षणं हास्यं दूतौसम्प्रेषणं तथा । स्पर्श भूषणवस्त्राणां संग्रहः प्रथमः स्मृतः ॥ अत्र स्वकृतस्पर्शवत् परस्त्रीकृतस्पर्श क्षमाऽपि द्रष्टव्या। १ क ग काम्मणम् । २ ग स्पर्श क्षमापि। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy