________________
Shri Mahavir Jain Aradhana Kendra
१४८
मनुः,
तथा,
www.kobatirth.org
दण्डविवेकः ।
चकार्पास किण्वानां' गोमयस्य गुडस्य च । दभ्रः क्षौरस्य तक्रस्य पानीयस्य तृणस्य च ॥ वेणु वैणवभाण्डानां लवणानां तथैव च । मृण्मयानाश्च हरणे मृदो भस्मन एव च ॥ मत्स्यानां पक्षिणाचैव तैलस्य घृतस्य च । मांसस्य मधुनश्चैव यच्चान्यत् पशुसम्भवम् ॥ अन्येषामेवमादीनां मद्यानामोदनस्य च । पक्वान्नानाश्च सर्व्वेषां तन्मूल्याद्दिगुणो दमः ॥
१ ख- किल्वानाम् ।
Acharya Shri Kailassagarsuri Gyanmandir
यथैतान्युपक्लृप्तानि द्रव्याणि स्तेनयेन्नरः । तं शतं दण्डयेद्राजा यश्चाग्निं' चोरयेगृहात् ॥ किल्वं सुराबीजभूतद्रव्यं, वैणवं भाण्डं जलाहरणार्थं स्थूलवैणवखण्डनिर्मितं पाचम् ।
अब नारायणसर्व्वज्ञेन वैणवेत्यच वैदलेति पठित्वा उभयच भाण्डान्वयं व्याख्याय वैदलभाण्डानां विदलौकत काष्ठभाण्डानामिति व्याख्यातम् ।
अन्यत् पशुभवं चर्मदन्तादि । रोचनादीति नारायणः। अन्येषामेवमादौनां पिष्टकादीनामुपक्लृप्तानि भोजनादिकार्य्यार्थं सन्निधापितानि । तं शतमित्यच कुल्लूकभट्टेन नारायणसर्व्वज्ञेन च तमाद्यमिति पठित्वा प्रथमसाहसमिति व्याख्यातम् ।
२ मूले अन्येषाचैवम् |
३ क ख पुस्तकदये यश्चाभ्रम् |
For Private And Personal Use Only