________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः।
१०६
कूटैरक्षादिभिरुपाधिना च वञ्चनहेतुमणिमन्त्रमहौपधादिना ये दौव्यन्ति तान् श्वपदादिनाऽङ्कयित्वा निर्वासयेदिति मिताक्षराकारः।
निर्वासनञ्च राष्ट्रात्, अनुपात्तविशेषे निर्लासने सर्वत्र देशस्यैवोपादान'दर्शनात् द्यूतमण्डलाहा तत् । तथाच नारदः,कटाक्षदेविनः पापान्निहरेत् द्यूतमण्डलात् ।
कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः ॥ मिताक्षरायान्तु,निर्वासने नारदेन विशेष उक्त इत्युक्त्वा वचनमिदमवतारितम् । निर्हरेत् द्यूतमण्डलादित्यत्र राजा राष्ट्रात विवासयेदिति च पठितम् ।
अचाप्यपराधगौरवलाघवाभ्यां व्यवस्थेति प्रतिभाति । एवञ्च, कितवान् कुशौलवान केरान् क्षिप्रं निर्बासयेत् पुरात्। एते राष्ट्रे वर्तमाना बाधन्ते भद्रिकाः प्रजाः ॥ इति विध्यर्थवाद प्रविष्टमपि पुरादिति राष्ट्रादित्युभयोपादानं घटते। इह यद्यपि।
प्रकाशमेतत्तास्कयं यद्देवनसमाह्वयम् । इति मनुना स्तेयत्वमनयोरविशेषेणैवोक्तम् ।
१ घ उपादानत्वेन । २ क ग पुस्तकत्रये आसाद्य । ३ ७ पुस्तके स ह्येष । 8 क ख-विध्यनुवाद- ।
For Private And Personal Use Only