________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७६
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
उपेक्षाकारौ निषेधे साक्षादक्षमोऽपि परद्वाराऽपि निषे धानुकूल्याकारौ । श्रयुक्तो दोषवक्तेति राजा अनियुक्तोऽपि घातनौयदोषवक्ता — इत्यर्थः । अयुक्तो घातकासम्बन्ध इत्यन्ये ।
हलायुधेन तु युक्तस्येति पठित्वा युक्तस्यान्याय्यस्य सामर्थ्ये सत्युपेक्षाकारौति व्याख्यातम् । तथा पैठीनसिः,
हन्ता मन्त्रोपदेष्टा च तथा संप्रतिपादकः । प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः ॥ उपेक्षकः शक्तिमांश्च दोषवक्ताऽनुमोदकः ।
कार्यकारिणामेषां प्रायश्चित्तन्तु कल्पयेत् । यथाशक्त्यनुरूपञ्च दण्डञ्चैषां प्रकल्पयेत् ॥ एवमन्येऽप्यवकाशदानादिना घातकोपकारिणः स्तेयप्रकरणौया इहोदाहरणौयाः ।
व्यासः,
ज्ञात्वा तु घातकं सम्यक् ससहायं सबान्धवम् । हन्याचिचैर्बंधोपायैरुद्वेगजनकैर्नृपः ॥
सहायोऽचात्यन्तसन्निहितो विवक्षितः । बान्धवाश्च ये साहसकर्त्तारं ज्ञात्वाऽपि न तं परित्यजन्ति त स्वाचोक्ता इति रत्नाकरः ।
अत्र साक्षात्प्रयुक्त्यनुग्रहानुमतिनिमित्तभेदात् पञ्चविधो बधः स चास्माभिर्द्वैतविवेके भेदप्रभेदाभ्यां विस्तरेण प्रपञ्चितः ।
१ ग पुस्तके निषेधाननुकूलकारी ।
For Private And Personal Use Only