SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः । __ एवं क्षत्रियादिकर्तृके बधे व्यवस्थामभिधाय पारिशेष्यात् ब्राह्मणकर्त्तके तामाह । क्षत्रियबध इत्यादि। ब्राह्मणस्य क्षत्रियबधे गोसहसवृषभादिकं दण्डः। वैश्यबधे गोशतवृषभादिकम् । शूद्रबधे गोदशकसषभादिकमित्यर्थः। तथा आत्रेयौव्यतिरिक्तस्त्रौबधे धेन्वनडहव्यतिरिक्तगोबधे च शूद्रवत्। आयौबधे धेन्वनडुहबधे च क्षत्रियबधवत् । हंसभासादौनां बधे शूद्रबधवद्दण्ड इति रत्नाकरः। एवञ्च ब्राह्मणादीनां मध्ये यो यस्य क्षत्रियशूद्रयोर्बधे दण्डः स एव तेनात्रेय्या बधे देय इति गम्यते। अत्र परकीयाणामेषां बधे हन्तुः-तत्स्वामिने तत्प्रतिनिधि-तन्मूल्ययोरेकतरदानमपौति दण्डपारुष्यप्रकरणे स्फुटम् । अव मनुः हस्त्यश्वरथहन्तंश्च हन्यादेवाविचारयन् । अविचारयन् तथाविधकर्माणि निश्चिते अविलम्बमानः। अब मर्मघाति-तदघातिषु प्रहत्तषु विशेषमाहवृहस्पतिः। एकस्य बहवो यत्र प्रहरन्ति रुषाऽन्विताः। मर्मप्रहारदो यस्तु घातकः स उदाहृतः॥ मर्मघातिनमेतेषां यथोक्तं दापयेइमम् । रारम्भकृत् सहायश्च दोषभाजस्तदीतः ॥ २ क ख ७ पुस्तकत्रये आरम्भकः । १ ख ग हन्वा । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy