________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मनुष्यमारणदण्डः ।
10
Acharya Shri Kailassagarsuri Gyanmandir
अङ्गच्छेदस्याङ्गेनैव व्यपदेष्टुमौचित्यात् साक्षात् सम्बशरौरस्य परम्परया तदन्वयात्
डात्, – अङ्गिनः शारीरोऽङ्गच्छेदो वा भवेत् " ॥ इति शङ्खलिखितयो
66
र्विकल्पोक्तिस्वरसात् ।
उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ इति मनुवचने दण्डस्थाने शरौरस्य पृथगुपादानस्वरसाञ्च देहदण्डो मारणमिति कुल्लूकभट्टव्याख्यानादित्य
परः पक्षः ।
प्रतिभाति । स्वजातीयबधे बध एव हन्तुः । तच तस्यैवानुरूपत्वात् “घातने तु प्रमापणम्" इत्यापस्तम्ब - वचनसंवादाच्च ।
विजातीयबधे तु ब्राह्मणकर्त्तृकेषु क्षत्रियादिबधेषु गोदण्डे दशम दशमभागक्रमेणापकर्षदर्शनात् तत्तुल्यन्यायात् । तथा तुल्यापकृष्टजातौयबधे उत्तमसाहसमत्यन्तापकृष्टजातीयबधे मध्यमसाहसमिति धनदण्डकल्पनम् ।
तथा योर्हस्तयोरेकस्य हस्तस्य च्छेद इत्यादिशारीरदण्डकल्पनमुचितमानुरूप्यात् ।
rasa कल्पयेदिति विधिस्वर सोऽपि घटते । श्रर्थशारौरयोस्तु दण्डयोर्विकल्पो धनवत्त्वाधनवत्त्वाभ्यां बुद्धिपूर्व्वकत्वाबुद्धिपूर्व्वकत्वाभ्यामन्यथा स्थानान्तरवदेव व्यवस्थाप्य इति ।
७३
ख ग सजातीयबधे इति पाठः ।
For Private And Personal Use Only