SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष. ब्राह्मणभाष्यम् । प्रायश्चित्तम् ॥ ततः सौम्यचरुविधिः । ततो बहिष्पवमानधर्माः । ततः किञ्चित् प्रकीर्णकम् । ततो होत्राद्युपहवः । तत आविज्येषु ऋविगादिविधानम्। ततो नैमित्तिका होमाः । ततो अध्वर्युप्रशंसा। ततो देवयजने विजेयं कम्म । ततोऽवभृथः । ततः अभिचारसंजका विकृतयः। ततो हादशाहस्तुतिः। अथ श्येनादि विधिः। ततो वैखदेवं सत्रम्। इत्येवं प्रतिपाद्यमानार्थानामनुक्रमणिका ॥ तत्र प्रथमं तदुकरे तिष्टसुब्रह्मण्यः सुब्रह्मण्या मावयतौति विवक्षयेद मानायते। अग्रे सध्यादौ निरुपपदस्याग्रशब्दवदधत्वात् । इदं वयमाणं सुब्रह्म एते हे सुब्रह्म-सुब्रह्मणी ते हे एवास्ताम् अभूताम् ॥ ततः किमित्यताह-ततः अनन्तरं सुब्रह्म देवेभ्यः सकाशा दुदक्रामन् उदगच्छन् ततोऽपि किमित्यत आह अथ ह सुब्रह्मणि देवेभ्य उत्क्रान्ते सति अनन्तरमेव स यदा व्युत्क्रमिषुः ब्रह्मदेवा वस्वादयो यन्जेन पर्यग्रत परिगृहीतवन्तः । अत्र किं ब्रह्मशब्द नोच्यते किञ्च सुब्रह्मशब्द नेति । अग्नि वै ब्रह्मशब्दवाच्यः मुख्यत्वात् । अग्निमुखा वै देवा इति श्रुतेः। असौ चिदात्मने क आदित्यः सुब्रह्म च एतन्मन्त्रः । तथा चन्द्रं प्रकृत्य स्तूयते असावादित्य इति। मन्त्रान्तरमपि। यदद्यमच्च वृत्रहाबुदगा अभि सूर्य । सर्वं तदिन्द्र ते वशइति इन्द्रस्य च सुब्रह्मत्वम् सर्वे देवाधिपत्याकते देवाः किमकारिषुरित्यत्राह। तदुक्का तं सुब्रह्मदेवा यज्ञसम्बन्धी सन्धातरि वक्ष्यमाण उत्करदेश अन्वैच्छन् अन्वेषण मकाषुः कामो यज्ञस्य सन्धिस्तत्राह । For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy