SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ षड्विंशब्राह्मण भाष्यम् । प्रथमप्रपाठकः । प्रथम खण्डः । ॐ नमः सामवेदाय । हरिः ओम् । बागौशाद्याः सुमनसः सर्वार्थानामुपक्रमे यं नत्वा कृतकृत्याः स्युः तं नमामि गजाननम् ॥ १ ॥ यस्य निखसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्द विद्यातीर्थमहेश्वरम् ॥ २ ॥ तत्कटाक्षेण तद्रूपं दधडुक्कमहीपतिः । आदिशत्सायणाचार्य वेदार्थस्य प्रकाशने ॥ ३ ॥ ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् । कृपालुः सायणार्यो वेदार्थ वक्तुमुद्यत: ॥ ४ ॥ व्याख्यातादृग्यजुर्वेदी सामवेदेऽपि संहिता । व्याख्याता ब्राह्मणं चाद्यं प्रौढ़माख्यातमादरात् अथ द्वितीयं षड़विंशब्राह्मणं व्याचिकीर्षति ॥ ५ ॥ अस्मिन् ताण्डिशेषब्राह्मणे पूर्वाण्युक्तानि कमाथि उक्तामामपि ये भेदास्ते च पश्यन्ते।। तत्र प्रथमं सुब्रह्मण्योच्यते। तच्च सवनत्रयेऽपि ज्ञेयम् ॥ ततो ब्रह्मकर्त्तव्यम् । ततो व्याहृतिहोमादिनैमित्तिक For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy