SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हितीय-प्रपाठकः । होत्राशसिन स्ते मे देवयजनं ददातु होनामिनी देवयजनं मे दत्तेत्य छ रश्मयो मे चमसाध्वर्य व स्ते मे देवयजनं ददतु चमसाध्वयंवो देवयजनं मे दत्तेत्य च स्ता वा एता देवता ऋविजामेव वाग्भिर्देवयजनं ददाति स दत्ते यजते यदुन्नतं भूम्या अनूषरं यत्र बहुला प्रोषधयश्चात्वालसारिण्यो यत्रापः स्यु स्तस्य न पुरस्ताद्दे वयजनमात्र मति शिष्याद् यावांश्छम्या प्रासोवरपुरुषा हास्मात्पापौयाएसो भवन्ति यस्यैव मति रेचयन्ति कामं दक्षिणत आगामुकाहैनं दक्षिणा भवन्ति कामं पश्चादवरपुरुषा हास्मांश्छे याएसो भवन्ति काममुत्तरत उत्तरा हैनं देव. यज्योपनामुकाभवत्य त्तरोत्तरिणी हास्य श्रीभवति यस्य पुरस्तात् त्रीणि ज्योतौषि दृश्येरनग्निराप आदित्य स्तद्दे. वयजनं तचिशुक्रियं पुरस्ताचित्र देवयजनं पश्चाचित्र श्मशान करणं प्रागुदप्रवण न्देवयजनं पश्चाद्दक्षिणाप्रवणं श्मशान करणं यथा वै दक्षिण: पाणिरेवं देवयजनं यथा सव्य म्तथा श्मशान करणं यथा श्मशान करणन्तथाभिचरणोयानां देवयजन मप्यु हैक आहुर्यस्मिन्नेव कस्मिएच देशे श्रद्द धानो यजत ऋध्नोत्ये वेति ॥ १० ॥ इति षड़ विशब्राह्मण द्वितीय प्रपाठके दशमखण्डः । इति द्वितीयः प्रपाठकः। यावान्यने रसो भवति तेनात एव प्राचीनं प्रचरन्यथेतद्या तयाम परिशियत ऋजोषन्तबाह न तस्म यदुधेवा For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy