________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८
विषह्मणे ।
चित्तिरिति पुनर्यज्ञ एव स एते उ ह त्वे वाहतौ यज्ञवि
अष्टस्य प्रायश्चित्तिरिति ॥ ८ ॥
इति षड़ विंश ब्राह्मणे द्वितीय प्रपाठके नवमखण्डः । सेवा ऋत्विजः स यजमानो देवा वा अन्ये ऋत्विजो मानुषा अन्य यं देवा याजयन्ति देवलोकमेव स तै रवरुन्धेन मनुष्यलोक मथ यं मानुषा याजयन्ति मनुष्यलोक मेव स तै रवरुन्धेन देवलोक मथ य मुभये याजयन्ति देवलोक - चैव स तै रवरुन्धेन मनुष्यलोकं च स एतां देवानृत्विजो वृणीताग्नि में होतादित्यो मेऽध्वर्यु श्वन्द्रमा मे ब्रह्मा पर्जन्यो म उद्गाताऽऽकाशी मे सदस्य आपो मे होवाथ् सिनो रश्मयो मे चमसाध्वर्यवः स एतान् देवानृत्विजो वृत्वाथैतान्मानुषान् वृणौत य एनमभि राधयेषु रथ चत्रियं देवयजनं याचेत् स चेत्तस्म दद्याद्देवयजनवान् भूया इत्ये नं ब्रूयात्र चेत्तम दद्याद् यदहं देवयजन वेद तमि स्त्वा चानोत्येनं ब्रूया दग्निर्वाव तह वयजनं भूमिर्वाव तद्देवयजन मापो वाव तद्देवयजनथ् श्रद्धा वाव तद्द्वयजन मेतेषु ह वा एनं देवयजनेष्वावृवत्यथो हार्तिमेवापौरुषेयों नेत्यथ तत एत्यर्त्विजो देवयजनं याचे दनिमेंहोता स मे देवयजनं ददातु होत व वजनं मे देहौत्य रादित्यो मेध्वर्युः स मे देवयजनं ददात्वध्वर्यो देवयजनं मे देहीत्युच्च श्चन्द्रमा मे ब्रह्मा स मे देवयजनं ददातु ब्रह्मन् देवयजनं मे देहौत्युच्च : पर्जन्यो म उद्गाता स मे देवयजनं ददातूदुगात देवयजनं मे देहोत्युचं राकाशो मे सदस्यः स मे देवयजनं ददातु सदस्य देवयजनं मे देहोत्युचे रापो मे
For Private and Personal Use Only