________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११४
षष्ठप्रपाठके दशमखण्डः ।
त्तद्पहतदोषः शाम्यत्येव । नैमित्तिकहामाङ्गत्वेन ब्राह्मण भोजनं दक्षिणां दर्शयति-ब्राह्मणभोजनम् । होमानन्तरं ब्राह्मणभोजन होमानन्तरं ब्राह्मणान् भोजयेदित्यर्थः । अथ तस्मिन् होमे हिरण्य कनकं गौरखो वासी भूमिरिति चैता दक्षिणाः सुवर्णादिक मृत्विगभ्या दद्यादित्य सः । अथो एवं सामहोमानन्तर अभूतादिसूचितो दोषः शाम्यत्येव । एषः यथोतषष्ठाध्यायप्रतिपादित एष होमः शान्त्यर्थः ऐन्द्राबाइ तसूचितदुरितशान्त्यर्थः। द्विरुक्तिरादरार्थी अध्याय समाप्तिद्यातनार्था वा ॥ १० ॥ इति श्रीसावणाचार्यविरचित माधवौये वेदार्थप्रकाश षडविश ब्राह्मणाख्ये द्वितीय ब्राह्मण
षष्ठप्रपाठके दशमखण्डः ।
वेदार्थस्य प्रकाशन तमोहार्द निवारयन् ।
पुमाथांश्चतुरो देवादिद्यातीर्थमह खरः ॥ २ ॥ इति श्रीमद्राजाधिराजपरमेश्वरवादकमार्गप्रवर्तक श्रीवीरपुञ्जभपावसामान्य धुरन्धरेण सायणाचार्येण विरचिते माधयोये वेदार्थ प्रकाश द्वितीये षडविंशवाहाणाख्ये हितीयवाहाणे
पछाध्यायः समाप्तः। समाप्तचायं षडविंशाख्यो ब्राह्मणग्रन्थः ।
-
-
For Private and Personal Use Only