SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमप्रपाठके सप्तमखण्ड । सम्पूर्णों दृश्यते सा पौर्णमासौ राका। यत्र तु चन्द्रो न दृश्यत सामावास्या कुहरिति जेया॥ ६ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाश षड्विंशब्राह्मणाख्ये हितोयबाधाये • पञ्चमप्रपाठके षष्ठखण्डः । - - अथ सप्तमखण्डः । - अथ स्वाहाकाराख्यां देवतां प्रश्रपूर्वकं निरूपयितु प्रजापतिं प्रति ब्रह्मवादिनां प्रश्नं तावदुपस्थापयति-स्वाहा वै निगदसिद्धमेतत् । उत्तरमाह-स्वाहा वै सत्यसम्भूता। स्वाहा सत्य नैव सम्भता नान्ये न। ब्रह्मण एव दुहिता ब्रह्मणा प्रकर्षेण कता। लातव्येन ऋषिणा समानगोला । तस्या मक्षराणि सकार-वकार-हकारात्मकानि त्रीणि पदमेकं एतावन्त्येवेति मन्तव्यम् अस्यै अस्या वर्णरूपाणि शकः पद्मः पद्मशब्देन पद्मवर्ण उपलक्ष्यते सुवर्णवर्णश्चेति त्रयः। अस्याञ्चबार ऋगादयो वेदा उच्छासाः स एव तस्याः शरीरं यानि निरुतादीनि षड्वेदाङ्गानि तान्ये व तस्या अङ्गानि ओषधिवनस्पतय एवास्या लोमानि। तथा हे शिरसी तयोरेव प्रदर्शन ममावास्यैकं शिरः पौर्णमासी द्वितीयं शिरः तत्रैव च यागकरणाचन्द्रादित्यो चन्द्रादित्यावेवास्याश्चक्षुषी इत्यर्थः । आज्यभागाख्ये कम्मणी एवास्याः हुतं हवनस्थानं मुख. मित्यर्थः । यागे या दक्षिणा सैव प्रावृता वरणं तस्याः हह. द्रथन्तरे एवं सामनी एव बाहू इति शेषः । ऋग्यजुः For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy