SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८२ चतुर्थप्रपाठके चतुर्थ खण्डः । धत्ते-य एवम् । यः पुमानेव मौदुम्बरोधम्मान्वेद विदित्वा च यथोक्ता मौदुम्बरों यदौछयति तदा अपचितिं पूजा माप्नोति । अथवीत मौदुम्बर्योच्छ्रयणस्याप चितिसाधननामाख्यायिकयोपपादयति-प्रजापतिः । पूर्व प्रजापतिरपचितिं प्राप्तवानीत्यकामयत । किञ्च। उदुम्बरउहे. तुत्वादूर्गत्वम् । अनञ्च साम यतः सामात्मकम् । तस्मात् सामगेभ्य: साम गायन्तीति सामगाः तेभ्यरपचितिं पूजां करवाणीति । अहं प्रजापतिः करवाणीति सम्बन्धः । अतो यः पुमानेवं यथोक्ता लक्षण मौदुम्बरी कवीच्यति । सोऽपचितिमे वाप्नोतीत्येवेति ॥ २॥ इति श्रीमायणाचार्यविरचिते माधवीये वेदार्थ प्रकाशे . घडविंशब्राह्मणाख्ये द्वितीयब्राह्मणे पञ्चमाध्याये । हतीयः खण्डः। अथ चतुर्थः खण्डः । अथ सविशेष यूपं निरूपयितु मुपक्रते। यूपं करोति सक्षौर क्षौरवृक्षप्रकृतिकं मूले स्थूलं वालाग्र सूक्ष्मा मध्ये वानु रूपं यूपं करोति कुर्यादित्यर्थः । तत् प्रशं. सति-वत्रो वै । यूपी व एव । तथा च तैत्तिरीयकम्इन्द्रो वै वप्राय वज प्रहरन् स त्रेधा व्यभजत् स्माटतीय यूपस्थानीयमिति । यस्मै यजमानार्थ वजेणैव माटव्य यज्ञविनकारिणं राक्षसं प्रतिहरति। यूपस्याष्टाधिकरण विधत्ते-अष्ट श्रीः । तस्य अष्टससयका प्रश्री करोति कुर्या. For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy