SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षड्विंशवाह्मणभाष्यम् । तस्मादग्निहोत्रे सर्वस्याप्यवरोधात् । अग्निहोत्रमात्रेण सर्व यज्ञक्रतुभिरिष्टम्भवतीति सिद्धमित्यर्थः ॥ २ ॥ इति श्रोसायणाचार्य विरचिते माधवौये वेदार्थ प्रकाश षड्विंशवाह्मणाख्य द्वितीयवाहणे पञ्चमप्रपाठके द्वितीयखण्डः। - - स्त अथ तृतीयः खण्डः । अथेदानी मौदुम्बरीविशेषो निरूप्यते--तत औदुम्बर्या यणं विधातु प्रशंसति-प्रजापतिर्देवेभ्यः । पुरा प्रजा. पतिर्देवेभ्यः स्वीयेभ्य असुषिरमूलां अच्छिन्नमूला मग्रन्थिं अन्धिरहितां पृथुवुधां स्थलमूलां एकजा मनेकपाखारहितामौदुम्बरी मुच्छ्यति अतएतादृशोदुम्बा उच्छ्रयणं प्रशस्त मित्यर्थः। कियत्परिमाण मौदुम्बा इत्यवाह-यजमानः। औदुम्बरी यजमानसम्मिता भवतीत्यर्थः। तथा च श्रुत्यन्तरम्। यजमानेन सम्मितौटुम्बरी भवतीति । यदि कुनादयो यजमानाः तथा कथ मित्याशङ्कयाह-अथ कुना । कुबा वामना इस्खाश्च भवेयुस्तहि ऊर्द्धवाहवः स्युः । तैरूधबाहुभि रौदुम्बरी समा यतोऽस्याः प्रच्छेदन कुर्यात् । प्रश्नपूर्वकमौदुम्बा विशेषेण छेदने सङ्ख्या विशेष दर्शयतिऔदुम्बरी। कतिझदना भवतीत्यर्थः । अथोत्तरं-अग्निष्टोमसाध्यः । केप्वेषु यज्ञेषु औदुम्बरी नवछदना भवतीति वैश्यस्तोमाख्येषु यज्ञ वौदुम्बाः छदनान्ये कादश कुर्यात् । एवमन्यदपि व्याख्य यम् । इदानी मौदुम्बयु छयणं वि. For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy