SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir न. त. अव० परिणामः स उपयोगः। एतद् द्वयरूपाणि भावेंद्रियाणि । इति पंचापि इंद्रियाणि व्याख्यातानि । चत्वारः कषायाः पंच अव्रतानि त्रयो योगाः इति सप्तदश भेदा आश्रवस्य व्याख्याताः । शेषाः पंचविंशतिक्रियारूपाः प्रोच्यन्ते । क्रियाः पंच| विंशतिः ताः पुनः इमा वक्ष्यमाण लक्षणानुक्र भेण ज्ञातव्याः । तासामेव लक्षणमाह । काइअ अहिगरणीया, पाउसिया पारितावणी किरिया। पाणाइवायरंभिअ, परिग्गहिया मायवत्तीया॥१७॥ | मिच्छादसणवती, अप्पञ्चक्खाणा य दिट्ठी पुट्ठी अ। पाडुच्चि य सामंतो, वणीअ नेसत्थि साहत्थि ॥१८॥ आणवणि विआरणिआ, अणभोगा अणवकंख पच्चइआ। अन्नापओगसमुदाण, पिज्जदोसेरिआ वहिआ ॥१९॥ ___ काइअ, इति मिच्छादंसण इति आणवणि इति-कायेन अयतमानेन निवृत्ता सा कायिकी कथ्यते ।। अधिकारणिकी पशुवधादिप्रवर्तनेन खड्गादि निवर्त्तनेन चाधिकरणेन निवृत्ता अधिकरणिकी । २ । जीवाजीक्योरुपरि प्रद्वेषण ॥ प्राद्वेषिकी ।३। क्रोधादेः स्वपरयोः परितापेन पारितापनिकी ।४। प्राणातिपातेन प्राणातिपातिकी ।५। कृष्याचारंभनेन आरंभिकी ।६। धान्यादिपरिग्रहेण परिग्रहिकी ७। मायया परवंचनेन संजाता मायाप्रत्ययिकी । ८ जिनवचनविपरीतपरिणामेन | मिथ्यादर्शनेन संजाता मिथ्यादर्शनप्रत्ययिकी ।९। अप्रत्याख्यानेन अविरत्या जाता अप्रत्याख्यानिकी ।१०। कौतुकानिरीक्षणेन | दृष्टिकी ।११। रागाद् द्वेषाद्वा जीवाजीवयोः स्वरूप पृच्छ नेन अथवा रागादेश्ववृषभबालकादिविशिष्टवस्तूनां हस्त स्पर्शनेन MEAARAA कर For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy