________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
AAAAAAAECE
न गुरुलघु स्यात् किंतु समताभावे स्यात् २२ पराघातनामकर्म येन परेषां बलवतामपि जीवः अनाकलनीयः स्यात् २३ उच्छ्वासनामकर्म येन जीवः श्वासोच्छ्वासलब्धि युक्तः स्यात् ।२४। आतपनामकर्म येन जीवस्यस्वयमनुष्णमपि उष्णप्रकाशसंयुक्तं शरीरं स्यात् यथा सूर्यमंडले पृथ्वीकायजीवानां इदं सूर्यमंडले एव नान्यत्र ।२५। उद्योतनामकर्म यत्र जीवानां अनुष्णप्रकाशयुक्तं शरीरं स्यात् यथाचंद्रमंडले ज्योतिश्चक्रादिषु ।२६। शुभखगति शुभविहायोगति नामकर्म विहायसा नभसागतिः गमनं विहायोगतिः ।२७। विहायोग्रहणं चतुर्गतिव्यामोहविच्छेदार्थ । यया जीवानां शुभा गतिः स्यात् यथा हंसगज | वृषभादीनाम् । निर्माण नामकर्म येन जीवशरीरे अंगप्रत्यंगानां नियतप्रदेशव्यवस्थापनं क्रियते यथा सूत्रधारेण पुत्तलिकादौ ॥२८ त्रसदशकं अग्रेतनगाथाया व्याख्यास्यते ।२९ थी ३८। सुरनरतिर्यगायुत्रितयं यैः कर्मभिः देवमनुष्यतिर्यग्भवेषु जीव्यते
३९ थी ४१ । तीर्थकर नामकर्म येन चतुस्त्रिंशदतिशयादि तीर्थकरऋद्धिसंयुक्तो जीवः त्रिभुवनस्यापि पूज्यः स्यात् ४२ । केवल्य| वस्थायां तस्योदयः स्यात् ॥ इति द्विचत्वारिंशत् भेदाः पुण्यप्रकृतिनां ज्ञेयाः॥
अथ पूर्वोक्तं त्रसदशकं व्याख्यानयति छ तस बायर पज्जतं, पत्तेअ थिरं सुभं च सुभगं च । सुस्सर आइज्ज जसं, तसादिदसगं इमं होइ ॥१२॥
तसइति गाथाव्याख्या-त्रसनाम कर्म येन " त्रस्यति उष्णाद्यभितप्ताः छायादौ गच्छंतीति त्रसाः" द्वींद्रियादिनाम| कर्मोदयः । १ बादर नामकर्म येन जीवा बादरा स्थुलाश्चक्षुद्या भवंति येन मनुष्यैर्जीवशरीरं दृश्यते इति भावः । २ पर्याप्ति
5555
अ
IL
For Private and Personal Use Only