________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
सटीक.
भी. वि० ॥३१॥
FA5-%
A
राज्ये सलेमसाहेः, सूरान्वयकमलबोधनखरांशोः गणनायक विजयवति, श्रीजिनमाणिक्यसूरिवरे ॥ १४ ॥ प्राकृतवृत्तेः संस्कृतवृत्तिमकार्ष यथागमं शिष्यैः । अभ्यर्थितोऽलमहमिति, पाठकरत्नाकरः सुगमम् ॥ १५॥
॥ इति जीवविचारप्रकरणस्य वृत्तिः ॥
संसारी जीवोना ५६३ मेद (१) नारकीना........ रत्नप्रभादि-७ तेना ७ पर्याप्ता अने ७ अपर्याप्ता........१४ (२) तियंचगतिना .... .... .... .... .... ....४८
पृथ्वी-अप्-तेउ-वायु-साधा० वनस्पति ए ५ सूक्ष्म अने ५ बादर १०, प्रत्येक वन० वादर-१. एटले एकेन्द्रियना ११ पर्याप्ता अने ११ अपर्याप्ता-२२ विकलेन्द्रियना-बेइंदिय-तेइन्द्रिय-चउरिंद्रिय-३, तेना पर्याप्ता-३ अने अपर्याप्ता-३६
(एकेन्द्रिय अने विकलेन्द्रिय संमूच्छिम ज.) तियंच पश्चेन्द्रिय-जलचर-स्थलचर-खेचर-उर परिसर्प-भुजपरिसर्प ए ५ गर्भज
A-%
ARIA
॥३१॥
For Private and Personal Use Only