________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shn Kailassagarsun Gyanmandir
CARE
न्यतयाऽभिधाय विशेष दर्शपति-पृथिव्यप्तेजोवायुषु चतुषु प्रत्येकं सप्त सप्त लक्षा इति गाथाक्षरार्थः॥४५॥ ___ इत्येतावताऽष्टाविंशतिर्लक्षा योनीनामुक्ताः अन्यासां योनीनां स्थानविशेपं गाथाद्वयेन दर्शयन्नाहदस पत्तेयतरूणं, चउदस लक्खा हवंति इयरेसु । विगलिंदियाण दो दो, चउरो पंचिंदितिरियाणं ॥ ४६॥ चउरो चउरो नारय-सुरेसु मगुआण चउदस हवंति। संपिडिया उ सव्वे, चुलसी लक्खा उ जोणीणं ॥४७॥ __व्याख्या-सप्तम्यर्थे षष्ठी । प्रत्येकतरुषु दश योनिलक्षाः । इतरेषु सूत्रत्वात्कायग्रहणेन वा पुंस्त्वं । साधारणवनस्पतिषु चतुर्दश लक्षा योनयो भवेयुः । तथा विकलेन्द्रियेषु द्वित्रिचतुरिन्द्रियेषु द्वे द्वे लक्षे भवेतां । तथा पञ्चेन्द्रियतिर्यक्षु चतुर्लक्षा योनीनां भवेयुः ॥ ४६॥ तथा चतस्रश्चतस्रो लक्षा योनयो नारकेषु सुरेषु । समासेन विभक्तिलोपः । तथा मनुष्येषु चतुर्दश लक्षा योनयः । तुः पूरणार्थे । चः समुच्चये । एवं संपिण्डिता एकराशीकृताः । “सव्वे ति" प्राकृतत्वाल्लिङ्गव्यत्यये सर्वाश्चतुरशीतिर्लक्षा योनीनां भवन्ति । इति निर्दिष्टं योनिद्वारमिति गाथार्थः ॥४७॥
तथेह ग्रन्थे पूर्व ग्रन्थकारेणादौ द्वितीयगाथायाः पूर्वार्द्ध जीवानां भेदकथने प्राक् सिद्धस्वरूपं दर्शितं, तत्तेषामव्ययत्वान्निष्ठितार्थRT वात्सांसारिककृत्यानुपयोगितात्माक सिद्धानां पश्चदशभेदव्यावर्णनप्रस्तावेऽपि शरीरादिविशेषो न दर्शितः, तद्विचित्रगतिकत्वा
सूत्रस्येति, इह तं व्यावर्णयन्नाहसिद्धाण नत्थि देहो,न आउकम्म न पाणजोणीओ। साइअणंता तेसिं, लिई जिणंदागमे भणिया॥४८॥
PRAKASHASHISHAS
१५
ABA
For Private and Personal Use Only