________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
RAKESA
| प्रथमसंज्ञी । यदुक्तं-इह दीहकालिगी कालिगि ति सन्ना जया मुदीहपि । संभरइ भूयमेस्सं, चिंतेइ य कहं णु कायव्वं ॥१॥" इति । तथा यः संचिन्त्येष्टानिष्टेषु छायातपादिवस्तुषु स्वदेडपालनाहेतोः प्रवृत्तिनिवृत्ती विधत्ते सा द्वितीया संज्ञा, तद्वान् द्वितीयसंज्ञी। यदाह-"जे 'पुग संचिंते उं, इटाणिढेसु विसयवत्सुं । वट्टति नियत्तंति य, सदेहपरिपालणाहेउं ॥ १॥ पाएण संपए चिय, कालम्मि नयाइ(वि)दीहकालना(न्नू)। हेऊवएससन्नी, णिचिट्ठा हुँति हुअस्सण्णी॥२॥"तृतीयस्तुसंज्ञीसम्यग्दृष्टिरेव,शेपास्त्वसंज्ञिन: हिताहितप्राप्तिपरिवर्जनसंज्ञिलक्षणसंज्ञिसाध्यप्रयोजनाकरणात् । उक्तंच-"सम्मट्ठिी सण्णी, संते णाणे खोवसमयम्मि । अस्सनी मिच्छत्ती, दिद्विवाभोवएसेगं ॥१॥" अर्थतासां मध्ये कस्य जन्तोः का संज्ञा भवतीति व्यक्ताभ्यां क्षमाश्रमणगाथाभ्यामेव प्रदर्शपति, तथाहि--"पंचण्ठ मू (मो)ह सन्ना, हेऊसन्ना बिईदियाईणं । सुरनारयगम्भुन्भवजीवाणं कालिगीसना ॥ १॥ सन्ना सम्मट्ठिीण, | होइ इह दिद्विवाउ सुयनाणं । मइवावारविमुक्काण, सनाईवा(या)उ केवलिणो ॥२॥" इत्यसंज्ञिसंज्ञिविशेषमभिधाय पुनः सूत्रोक्तमे
१ इह दीर्घकालिका कालिकीति संज्ञा यया सुदीर्घमपि । संस्मरति भूतमेष्यन्तं चिन्तयति च कथं नु कर्तव्यम् ॥ १ ॥
२ ये पुनः संचिन्त्येष्टानिष्टेषु विषयवस्तुषु । प्रवर्तन्ते च स्वदेह परिपालनाहेतोः ॥ १॥ प्रायेण साम्प्रत एव काले न चापि दीर्घकालज्ञः । | हेतुवादोपदेशसं जनः निश्चेष्टा भवन्त असंज्ञिनः ॥ २॥
३ सम्यग्दृष्टयः संज्ञनः सनि ज्ञ ने क्षायोपशमि के । असंज्ञिनः मिथ्यात्विनः दृष्टिवादोपदेशेन । १।
४ पञ्चानां ओधसंज्ञो हेतुसंज्ञा द्वीन्द्रियादीनाम् । सुरनारकगर्भोद्भवजीवानां कालि कीसंज्ञा ११ संज्ञा सम्यादृष्टीनां भवतीह दष्टिवादः श्रुतज्ञानम् । मतिव्यापारविमुक्ताः संज्ञातीताः केवलनिः ॥ २॥
R
VACANCY
For Private and Personal Use Only