SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir १० टीका ॥१४॥ | पन्नत्ते । तथा नरकताए पच्चत्थिमेणं नारीकंताए पुरथिमेणं रम्मय वासस्स बहुमज्मदेसभागे गंधावइनाम बट्टवेयड्डे पन्नत्ते । इति || तत्त्वं पुनः केवलिनो विदन्ति । दीर्घ वैतादयास्तु द्वात्रिंशत् विदेहेषु प्रतिविजयमेकैकस्य भावात् द्वौ च भरतैरावतयोः सर्वमीलने चतुत्रिंशत् वक्षस्कारगिरयः षोडशचित्रादयो ये विजयच्छेदिनः, तथा द्वाविति द्विसंख्यौ कावित्याइ-चित्तविचित्त त्ति प्राकृतशैल्थाद् | विभक्तिलोपः ततः चित्रश्च विचित्रश्च चित्रविचित्रौ एतयोहि निषधमुत्तरेण शीतोदाया अपरस्यां चित्रगिरिः प्राच्यां तु विचित्रः तथाऽन्यौ द्वौ यमको नीलवतो दक्षिणतः शीतायाः प्रागपरस्थितौ एतेषां चतुणी समुदितानामपि यमका इति क्वचित् संज्ञा दृश्यते कनक गिरयः काश्चन गिरयस्तेषां द्वे शते शतद्वयं तद्यथा-कुरुषु समुदिता नीलवदादयो दश ह्रदाः एकैकस्य हृदस्य वामतो दक्षिणतश्च प्रत्येकं दश दश कनकनगाः ततः पार्श्वद्वयेऽपि विंशति विंशति सर्वमीलने जातं शतद्वयम् । तथा गजदन्ताकारत्वात् गजदन्ता विद्युत्प्रभादयश्चत्वारः ते हि मेरोर्षिदिक्षु स्थिताः तथेति सादृश्योपन्यासार्थः । चः समुच्चये । सुष्ठु मनोहर: सुवर्णरत्नमयत्वात् मेरुर्मन्दरः वर्षधरा हिमवदादयः षट् । सर्वसङ्ख्यामाह-पिण्डेत्यादि पिण्डे सर्वसमूहे एकोनसप्तत्यधिके द्वे शते भवत इति शेषः ॥११-१२॥ उक्तं पर्वतद्वारमधुना कियत्सु पर्वतेषु कियन्ति कूटानि भवन्तीति पञ्चमद्वारमाहसोलस वक्खारेसु, चउ चउ कूडा य होंति पत्तेयं । सोमणस गंधमायण, सत्तट्ठ य रुप्पि महहिमवे ॥१३॥ सोलसे त्ति । षोडशसु चित्रादिषु वक्षस्कारनगेषु चत्वारि चत्वारि कूटानि पर्वतस्योपरिष्टादुच्चैर्गतानि शङ्गाणि कूटानीति सामयिकी संज्ञा तथा सौमनसगन्धमादनयोः सप्त सप्त इह विभक्तिलोपो वीप्सोत्तरत्रापि प्राकृत शैल्याद् विज्ञेया च पुनरर्थे रुक्मिमहाहिमवतोवर्षधरयोरष्टावष्टौ एकमेकं प्रति प्रत्येकं ततः प्रत्येकं कूटानि भवन्तीति सर्वत्र योज्यम् ॥१३॥ PिECIA%AIPAPAAS ॥१४॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy