SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir जंबूडीवे एगार जगदेववखंभण उवरिं चत्तारि जाव पडिरूवत्ति तस्यदध्या परिक्षेपेण जगतीसमवरवइया पउमवरवेइया ।। न० टीका GRAPHAA- जंबूद्दीवे एगाए जगईए सव्वओ समंता सपरिक्खित्ते साणं जगई अट्ठजोयणाई उड्डे उच्चत्तेणं मूले वारस जोयणाई विक्खंभेणं नई मज्झे अट्ठ जोयणाई विक्खंभेणं उवरिं चत्तारि जोयणाई विक्खंभेणं मूले वित्थिना मज्झे संकिमा उवरि तणुया गोपुच्छ संठाण संठिया सव्ववइरीमया अच्छा सण्डा जाव पडि रूवत्ति तस्याश्वोपरिष्टादर्धयोजनोच्चेन पञ्चधनुः शतविस्तीणों गवाक्षकटकस्तथा तस्या एवं बहुदेशमध्यभागे गवाक्षकटकप्रमाणोच्छ्रायदैयौं परिक्षेपेण जगतीसमाना नानारत्ननिर्माणा विविधपद्ममंडिता पद्मवरवेदिकाऽस्ति । यदुक्तंराजप्रश्नीयोपांगे-से केणटेणं भंते ! एवं बुच्चइ पउमवरवेइया पउमवरवेइया गोयमा ! पउमवर वेइया णं तत्थ तत्थ देसे देसे तहिं तहिं वेइयासु वेइयाबाहामु य वेइयाफलएमु य वेइयापुडंतरेसु य खंभेसु खंभवाहासु खंभफलएसु खंभपुडंतरेसु सूईस सूईमुहेसु सूईफलएमु सूईपुडंतरेसु पक्खेसु पक्खबाहासु पक्खफलएमु पक्खपुडंतरेसु बहुयाई पउमाई कुमुयाई नलिणाई सुभगाई सोगंधियाइं पुंडरीयाई सयवत्ताई सहस्सवत्ताई सव्वरयणामयाई अच्छाई पडिरूवाई महया वासिक्कयछत्तसमणाई पन्नत्ताई समणाउसो से एणं अटेणं गोयमा ! एवं वुच्चइ पउमवरवेइया इत्ति तस्याः पार्श्वद्वयेऽपि द्वौ वनखण्डौ वेदिकामानदैयाँ विद्यते नवरं विस्तारेणाभ्यन्तरः सार्द्धधनु शतद्वयोनयोजन युग्मप्रमाण बाह्यस्तु वनखण्डोऽष्टिमधनु शतहीन योजनयुग्ममानो यतस्तत्र अन्यान्यप्यभ्यन्तराद् वनखण्डादधिकानि पश्चधनुशतानि जालकटकेनावरुद्धानि परं श्रीमलयगिरिपादैनॆतद् विवक्षितं द्वयोरपि वनखण्डयोरेकमेवमानमुक्तम् । तत्त्वं तु बहुश्रुता विदन्ति । तस्यां च वेदिकायां मेरुपर्वतात् पश्चचत्वारिंशद् योजनसहस्राणि दक्षिणस्यां दिश्यतिगत्य अष्टयोजनोच्छ्रायं चतुर्योजनविस्तार प्रत्येकमेकैकक्रोशविस्तारया द्वारशाखया कलितं ततःसामस्त्ये न सार्द्धयोजनचतुष्टयविस्तारं वैडूर्यमयाभ्यां कपाटाभ्यां वज्रमय्या A ॥६॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy