SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir न० टीका ॥२॥ खंदेति । तत्र खंडानि विस्तारेण भरतप्रमाणानि योजनानि घनीकृतरूपाणि वर्षाणि भरतक्षेत्रादीनि पर्वता वैताद्वयादयः । कूटानि वैतादयादिपर्वतशिरः स्थितानि शृङ्गरूपाणि सिद्धायतनकूटादीनि तीर्थानि मागधादीनि श्रेणयो दीर्घवैतादथेषु पार्श्वद्वयेऽपि विद्याधर नगरऽऽभियोगिकदेवनिवासश्रेणयः विजया कच्छादयः हूंदाः पादयो महादःसलिला गङ्गायाः । इह समास ६ एवं कर्तव्यो योजनानि च वर्षाणि च योजनवर्षाणि प्राकृतत्वाल्लिङ्गव्यत्ययः एवमग्रेऽपि नवरं तीर्थानि च श्रेणयश्च तास्तीर्थश्रेणयः स्त्रीपुंनपुंसकानां सहवचने स्यात् परं लिमिति वचनात् स्त्रीत्वम् एवमग्रेऽपि विज्ञेयं पिंटेसि होइ संघयणि त्ति । एषां दशानां वर्णनीयपदार्थानां पिण्डःसमवायः सङ्ग्रहणिर्भवति पिण्डशब्दः समृहेऽप्यस्ति यदाह-हैमाऽनेकार्थ:-पिंडो वृंदे जपा पुष्पे गोलेवो लिंगसिरहयो रिति एतानि खंडादीनि दशापि परमार्थतः क्षेत्रमेव तत एवं निरुक्तिःक्षेत्रं जम्बूद्वीपलक्षणं संगृह्यते उपादीयतेऽनयेति क्षेत्रसमहणिः अवयवे समुदायोपचारात् । इमानि दश द्वाराण्यत्र प्रकरणेऽभिधास्यन्त इति ॥ छ ॥ २ ॥ अथ यथोदेशस्तथा निर्देश इति न्यायमाश्रित्य प्रथमं गाथात्रयेणखंडान्याहनउयसयं खंडाणं भरहपमाणेण भाइए लक्खे । अहवा नउय सयगुणं भरहपमाणं हवइ लक्खं ॥३॥ नउयसये त्ति । समस्तमपि जम्बूद्वीपं नवत्युत्तरं शतं खंडानां भणिष्यमाणप्रकारेण भवतीति शेषः । क्षेत्रपर्वतविस्तारमाश्रित्य खण्डानि ज्ञातव्यानि । यतः धनुष्पृष्टाकारत्वादाद्य भरतक्षेत्र लधीयस्ततःपराणि क्रमेण दीर्घतराणि यावन्महाविदेहो मध्यविभागे योजन लक्षदैर्ध्यः । कियत्प्रमाणानि खण्डानि भवन्तीत्याह-भरहपमाणेणेत्यादि भरतं परमवर्षे तस्य प्रमाणं-मानं पइविंशत्यधिक SAHARSA For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy