________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
DI
सटीक.
अव०
॥१९॥
-
-
वाऊ वणस्सइच्चिय, अहिआ अहिआ कमेणिमे हुंति। सम्बेवि इमे भावा, जिणा ! मएऽणंतसो पत्ता ॥४२॥
(अब०) पज्जत्तिपदं वायरत्तिपदं च वदतः सूत्रकृतोऽयमाशयः, यदहं पर्याप्तवादरजीवविषयमेवाल्पबहुत्वं वदिष्यामि नोऽपर्याप्तसूक्ष्मविषयमिति । इह संसारे म्तोकाः पर्याप्तमनुप्याः । मनुष्येभ्यो बादराग्निजीवाः असंख्यातगुणाः । एभ्यो वैमानिका असंख्यातगुणाः । एभ्यो भवनपतयोऽसंख्यातगुणाः। एभ्यो नारका असंख्यातगुणाः । एभ्यो व्यंतरा असंख्यातगुणाः । एभ्यो ज्योति
फाः संख्यातगुणाः । एभ्यश्चतुरिंद्रियाः संख्या तगुणाः । एभ्यो पंचेन्द्रियास्तिर्यचो विशेषाधिकाः । एभ्यो द्वींद्रिया विशेषाधिकाः । एभ्यस्त्रीन्द्रिया विशेषाधिकाः । एभ्यः पृथ्वीकाया विशेषाधिकाः। ततोऽप्काया विशेषाधिकाः । अप्कायिकेभ्यो वायुकायिका असंख्यातगुणाः । ततो वनस्पतयोऽनन्तगुणाः । संख्यातगुणेन असंख्यातगुणेन अनन्तगुणेन च यथासम्भवमिमे जीवाः क्रमेणाधिका भवन्ति । अथ ग्रन्थकारो जिनान् स्तौति । सर्वेऽपि च इमे पूर्वोक्ता भावाः तेषु तेषु जीवस्थानकेषु गमनागमनरूपाः हे जिनाः मया भवे भ्रमता अनन्तशः अनन्तकृत्वः प्राप्ताः यथा मया तथाऽन्यैरपि जीवैः एतेन स्वामिनः पुर: स्वदुःखं निवेदितम् । अथ तद्विमोचनलक्षणां प्रार्थनामाह ।
टीका-पज्जमणुइत्ति० पजत्ति वायरत्ति पदं बदनः सूत्रकृतोऽयमाशयः-यदई पर्याप्तवादरजीवविषयमेवाल्पत्वबहुत्वं वदिप्यामि नापर्याप्तसूक्ष्मविषयमिति । इह संसारे सर्वजीवेभ्यः सर्वस्तोकाः गर्भजमनुष्यास्तेभ्योबादराग्नयः पर्याप्ताः असंख्येयगुणाधि कास्तेभ्यो वैमानिका देवा असंख्येयगुणाधिकास्तेभ्यो भवनवासिनो देवा असंख्येयगुणाधिकास्तेभ्यो नैरयिका असंख्येयगुणा
॥१९॥
For Private and Personal Use Only