________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
मौ. नि०
SGARCANCERNA
सटीक. अव०
AAAAAAAA
तैजसकामणलक्षणानि भवन्ति । सर्वमीलनेनैकविंशतिर्दण्डका जातास्तेषु त्रीणि शरीराणि भवन्ति इत्ययं भावः । प्रथमं शरीरद्वार व्याख्यातं । अथावगाहनाद्वारमाह-यावरेति० वनस्पति मुक्त्वा स्थावरचतुष्केषु शरीरं द्विधा, यथा जघन्यतः उत्कृष्टतश्चाइगुलासङ्ख्येयभागप्रमाणं शरीरं स्यात् , अमुलासंख्यातभागवपुर्मानं स्यादित्यर्थः, परं जघन्यापेक्षया उत्कृष्टमसङ्ख्येयगुणमित्यर्थः ॥५॥ सव्वेसिपि जहन्ना, साहाविय अंगुलस्ससंखंसो । उक्कोस पणसयधणू, नेरइया सत्तहत्थ सुरा ॥ ६ ॥
(अव०) शेषाणां सर्वेषां विंशतिदण्डकजीवानां स्वाभाविकस्य मौलस्य शरीरस्य जघन्यावगाहना अङ्गुलस्यासङ्ख्यातो भागः । उत्कृष्टतः पञ्चशतधनुरुच्चा नैरयिकाः, सुराः सप्तहस्तोच्चाः ॥६॥
(टीका)-सव्वेसिपि जहन्नेति. पृथिव्यप्तेजोवायून् स्थावरचतुष्कान् संत्यज्य विहाय सर्वेषामपि विंशतिदण्डकानां स्वभावतो जघन्या मुलासंख्यातभागतनुः स्यात् । सर्वनिकृष्टं वपुर्मानं स्यादिन्यर्थः । अथ उत्कृष्टदेहमानमाह-उकोस पणसयेति० 8| सप्तम्यां माधवत्याख्यायां नरकपृथिव्यां धनुःपञ्चशतप्रमाणवपुषः पञ्चशतकोदण्डशरीरमानाः नैरयिकाः जीवाः स्युः, स्युरित्यध्या
हारः। ततोऽद्धों ((!) ना ज्ञेया रत्नप्रभा यावत् । सौधर्मेशानयोर्देवानां तथा भवनपतिव्यन्तरज्योतिष्काणां तूच्चत्वं वपुः प्रमाणं उत्कृष्टतः सप्त हस्ताः ज्ञेयाः, सप्त रत्नयो भवन्ति इत्यर्थः, “वद्धमुच्टिरसौ रत्निः इति वचनात् ॥६॥ गम्भतिरि सहसजोयण, वणस्सई अहियजोयणसहस्सं । नरतेइंदि तिगाऊ, बेइंदिय जोयणे बार ॥७॥
G AR
For Private and Personal Use Only