________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
जी. वि०
॥३॥
GRECRUIRECACARR
आगतिः परभवात् , २२। वेदश्च स्त्री पुनपुंसकभेदात् ।२४।॥३-४॥ अथैतानि द्वाराणि २४ दंडकेऽवतारयति
(टीका)-सङित्त० दिट्टी० गाथाद्वयस्य व्याख्यानं सुकरमपि तु पुनः किमपि क्रियते-मयेति कर्तृपदं बहिर्गम्यं । संक्षिसतरा तु संग्रहणी इयं शरीरादिचतुर्विशतिद्वारात्मिका । तत्र शरीराणि पश्च औदारिकादीनि । शीर्यते इति शरीरः विनाशकारित्वात् (विनाशित्वात् ) । पुंक्लीवलिङ्गः। अवगाहन्ते अवतिष्ठन्ते जीवा अस्यामिति अवगाहना । संहन्यन्ते दृढीक्रियन्ते शरीरपुद्गला येन तत् अथवा संहन्यन्ते संहति विशेष प्राप्यन्ते शरीरावस्थावयवा यैस्तानि संहननानि । तानि (च) वर्षभनाराचादिभेदात् पोढा । संस्थान द्वेधा, जीवानां अजीवानां च । संतिष्ठन्ते प्राणिनोऽनेनाकार विशेषेणेति संस्थानं तच्च पोढा समचतुरस्रन्यग्रोधसादिवामनकुब्जहुंड भेदं संस्थानानि भवन्ति । द्वितीयं तु अजीवानां रूपिणां पश्चधा संस्थानं यथा-परिमण्डल वृत्तं व्यसं चतुलमायतं च । इह तु जीवानां संस्थाने (न) प्रयोजनमित्यर्थः । संज्ञाश्चतुर्धा दशधा वा भवन्ति । चत्वारः प्रकारा यासां ताः । अथवा दश प्रकारा यासां ताः। यथा-आहारभयपरिग्रहमैथुनभेदाच्चतुर्धा । (पूर्वोक्तभेदचतुष्क) क्रोधमानमायालोभओघलोकभेदाच्चेति दश संज्ञाः स्युरित्यर्थः । तथा ग्रन्थान्तरोक्तः सुखदुःखमोहधर्मरूपाश्चतस्रः एतास्वेवान्तर्भवन्ति इत्यर्थः (अनया) संजानातीति संज्ञा । कष्यन्ते हिंस्यन्ते प्राणिनोऽस्मिन्निति कषः संसारस्तस्यायो लाभो येभ्यस्ते कषायाः क्रोधादयश्चत्वारोऽप्यनन्तानुबन्ध्यादिभेदेन पोडश भवन्ति । ले झ्याः कृष्णाद्या: पोढा स्युः। लिप्यते-श्लिष्यते कर्मणा सह जीवाः । आभिरिति लेश्याः। यदुक्तं-"कृष्णादिद्रव्यसाचिव्यान् , परिणामो य आत्मनः। स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्तते ॥१॥ कृष्णानीलकापोततेजःपयशुक्लरूपाः, परमत्र ना द्रव्यरूपा अस्थिता विचार्या न भावरूपाः। इन्द्रियं श्रोत्रादि
AAAAAAAABार
॥३॥
For Private and Personal Use Only