________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
नस-34-%
A
सटोक. अव०
%
जिनागमस्तच्चेह " सरीरमोगाहणा य संघयणा सण्णेत्यादिरूपं" तस्य विचारो विचारणं तस्य लेशस्तस्य देशनतः कथनतः । | कैः सह ?, श्रीभगवत्यादिगाथाक्रमनिबद्धदण्डकसंज्ञित २४ जीवस्थानः, श्रृणुत 'भो भव्या इति-"अप्रतिबद्ध श्रोतरि, !! वक्तुर्वाचः प्रयान्ति वैफल्यम्" इतिवचनात् श्रोतसम्मुखीकरणार्थम् ॥१॥ अथ दण्डकमाह
(टीका) प्रणम्य परया भक्त्या, जिनेन्द्रचरणाम्बुजम् । लघुसङ्ग्रहणीटीका, करिष्येऽहं मुदा बराम ॥१॥
नमि० चतुर्विशतिजिनान् नत्वा-अभिनम्य चतुर्विंशतिदण्डकैः कृत्वा तानेव-जिनाने शदिनाथप्रभृतीनई स्तोप्यामिस्तवीमीत्यर्थः । कस्मान् ? तस्सुनत्ति 'तत्सूत्रविचारलेशदेशनतः । तेषां-भगवतां सूत्रं-सिद्धान्तस्तत्सूत्र तत्सूत्रस्य विचारस्तस्सूत्रविचारः तत्सूत्रविचारस्य लेशो-लवः तत्सूत्रविचारलेशः तत्सूत्रविचारलेशस्य देशन-कथनं तस्मात् इति तस्सूत्रविचारलेशदेशनतः 'भो भव्वा!' भो भविक, ! यूयं श्रृणुत-श्रवणविषयं कुरुत इत्यर्थः। सुकरत्वाल्लेशतः प्रथमनाथाया व्याख्यानं कृतम् ॥ १॥ अथ चतुर्विंशतिदण्डकनामान्याह
नेरइआ असुराई, पुढवाई बेइंदियादओ चेव ।
गमयतिरियमणुस्सा वन्तरजोइसियवेमाणी ॥२॥ (अव०) सप्तपृथिवीनैरयिकाणामेको दण्डकः, भवनपतीनामसुरादिदशनिकायभेदादश दण्डकाः, पृथिव्यादीनां पञ्च,
4
For Private and Personal Use Only