SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir न. त० अव० धातुमयस्य नव स्रोतांसि निरंतरं सर्वति मलमूत्रश्लेष्मादि-वस्तूनि वीभत्सानि सहचारीणि संति अतः शुचित्वं कुतः स्यादिति चिंतनं अशौचभावना ।६। संसारमध्यस्थितसमस्तजीवानां मिथ्यात्वकषायाविरतिप्रमादारौद्रध्यानादिहेतुभिः निरंतरंकर्माणि बध्यमानानि संति इतिचिंतनं आश्रवभावना 19 मिथ्यात्वादीना बंधहेतुभूतानां संवरणोपायाः सम्यक्त्वादयः तेषां चिंतनं संवरभावना ।८। निर्जराभावना कर्मनिर्जराख्या द्विधा सकामा अकामा च । तत्र सकामा साधूनां । अकामा च अज्ञानकष्टजनिताजीवानां । तत्र सकामा द्वादशप्रकारतपोहितकर्मक्षयरूपा ।१। अकामा पुनः तिर्यगादिजीवानां तृषाबुभुक्षा छेदनभेदनमारो द्धारसावद्यकामकष्टसहनेन या कर्मक्षयः तद्रूपा ज्ञातव्या । एवंविधा या निर्जरायाः चिंतनं निर्जराभावना ।९। दुस्तरसंसारसागरसमु तारणप्रवणप्राय श्रीजिनप्रणीतश्रीधर्मभावचिंतनं धर्मभावना ।१०। चतुर्दशरज्ज्यात्मकलोकस्य कटिसंस्थापितकर तिर्यकप्रसारित & पादपुरुषाकारस्य धर्माधर्मास्तिकायादिषद्रव्यैः परिपूर्णस्य लोकस्य चिंतनं लोकभावना ।११। अनंतानंतकालदुर्लभमनुष्यादिसामग्रीयोगेऽपि दुःप्रापं प्रायो वोधिबीजं जीवाना इत्यादि चिंतनं बोधिभावना ।१५। एवं द्वादशभावनाः व्याख्याताः छ अथ पंच चारित्राणि सामाइअत्थ पढमं, छेओवठावणं भवे वीअं। परिहारविसुद्धीअं, सुहुमं तह संपरायं च ॥ २६ ॥ तत्तोअ अहक्खायं, खायं सव्वंमि जीवलोगंमि । जं चरिऊण सुविहिया, वच्चंति अयरामरं ठाणं ॥२७॥ सामाइ इति तत्तोभ इति-चारित्राणि पंच सामायिक १ छेदोपस्थापनीय २ परिहारविशुद्धिक ३ सूक्ष्मसंपराय ४ AAAAAS ॥११ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy