SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir DIL ४ द्विधा उपसर्गादिसद्भावे कायोत्सर्गादचलन, कंवलिनां योगनिरोधावस्थायां सर्वथा शरीरचेष्टापरिहारः बा ॥१॥ तथा सिद्धांतोक्तविधिना मुनीनां कायव्यापारस्य ।२। एवं तिस्रो गुप्तयः व्याख्याताः ।२०। अथ परीषहाः द्वाविंशतिः P खुहा पिवासा सी उण्हं, दंसा चेला रइथिओ। चरिआ निसिहियासिज्जा, अकोस वह जायणा ॥२१॥ | अलाभ रोग तण फासा, मल सकार परीसहा । पन्ना अन्नाण सम्मत्तं, इअ बावीस परीसहा ॥ २२ ॥ खुहा इति अलाभ-इति क्षुधापरीपहः निरवद्याहारालाभे क्षुधा सहनीया न पुनः सावद्याहार ग्रहणं कार्य इत्येवंस्वरूपः ।१। पिपासापरीषडः तृपा सहनीया न पुनः गाढ तृषापीडितैरपि सचित्तजलं पेयं ।२। शीतपरीपहः कायोत्सर्ग विहारादि कुर्वतां शीतं लगति तत् सहनीयं अग्निसेवादि न चिंतनीयं ।३। उष्णपरीषहः ग्रीष्मतापाक्रांतैरपि स्नानवायुव्यंजन वातायनश्रयणादि न विधेयं आतापनादि कष्टं सहनीयं ।४। दंशमशकपरीषदः कायोत्सर्गादिषु दंशमशक-18 कृता विघाताः सहनीयाः ५। चेलपरीपहः मानप्रमाणोपेतैर्वस्वैर्मलिनजीर्णशीर्णैरपि खेदोमनसि न कार्यः ।। भरतिपरोषहः अमनोज्ञोपाश्रयाहारादिषु अरतिः न कार्या ७। स्वीपरीषहः स्त्रीणां मनोहररूपविभूषाविलास वाक्यहावभावादिकं दृष्ट्वा चित्तक्षोभो न कार्यः ।८। चर्यापरीषहः वायुवत् अप्रतिबद्धतया विहारः कार्य न पुनः एकत्र वासः ।९। नैषेधिकीपरीषहः स्मशाने शून्यागारे सर्पबले सिंहगुहादिषु कायोत्सर्गस्थैः नानाविधोपसर्गसद्भावेऽपि AAAAAAA-R For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy