________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्धः
चतुर्विशति
॥४४॥
रेणैव लक्ष्यते।" तदा बप्पमहिमगिभिर्देवगुरुधर्मतत्यान्युक्तानि । रञ्जितः सः । मिथ्यात्ववेषमुत्सृज्य जैन ऋषिः श्वेताम्बरोऽभूत् । जिनमवन्दिष्ट अपाठीचमेयनाए सुरहिएणं इमिणा किंकरफलं णलाडेणम् । इच्छामि अहं जिणवरपणाम किंण कलुसियं काउं ॥१॥
दोवि गिहित्था धडहड वच्चई को किर कस्स विपत्त भणिजई।
सारंभो सारंभं पुजइ कद्दमु कद्दमेण किम मुज्जइ ॥२॥ ____ अत्यासन्ने आयुषि मथुराचातुर्वर्ण्यस्य आमभूपसचिवलोकस्य च प्रत्यक्षं अष्टादृशपापस्थानानि त्याजितः। नमस्कारं पञ्चपरमेष्ठिमयं श्रावितः। जीवेषु क्षामणां कारितो वाक्पतिः सुखेन त्यक्ततनुर्दिवमगमत् । तत्सर्व प्रधानैरन्यैरपि प्रथमं ज्ञापितो नृपः। पश्चाहप्पभट्टिोपगिरिं गतः। राजा तुष्टस्तुष्टुवे सूरिशक्रम्
आलोकवन्तः सन्त्येव भूयांसो भास्करादयः । कलावानेव तु ग्राबद्रावकमणि कर्मठः ॥१॥ | एकदा राज्ञा सूरिः पृष्टः-"किं कारणम् ? येनाहं ज्ञातजैनतत्वोऽपि अन्तराऽन्तरा तापसधर्मे रतिं बध्नामि।" सरिराह-“प्रातर्वक्ष्यामः।" प्रातरायाताः प्रोचुः-“राजन् ! अस्माभिर्भारतीवचसा तव प्राग्भवो ज्ञातः।। त्वं कालिञरगिरेस्तीरे शालनामा तपस्वी शालट्ठमाधोभागे द्विउपवासान्तरितभोजनस्तपो बटुनि वर्षाण्य
॥४४॥
6
.
For Private And Personal