SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति प्रबन्धः ॥४३॥ मन्दिराख्ये प्रासादे ध्यानस्थं वाक्पतिं गत्वाऽद्राक्षुः। तत्पृष्टस्थैः सूरिभिस्तारस्वरेण आशिर्वादाः पठितुमारब्धाःसन्ध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदी विलज्ज ! शिरसा तचापि सोढं मया । श्रीर्जाताऽमृतमन्थनाद्यदि हरेः कस्माद्विषं भक्षितं मा स्त्रीलम्पट मांस्पृशेत्यभिहिती गौर्या हरः पातु वः॥१॥ एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् । अन्यदरविकृष्टचापमदनक्रोधानलोद्दीपितं शंभोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥२॥ रामो नाम बभूव हुं तदबला सीतेति हुं तां पितुर्वाचा पञ्चवटीवने विचरतस्तस्याहरद्रावणः । निद्रार्थं जननीकथामिति हरेहुंकारिणः शृण्वतः पूर्वस्मर्तुरवन्तु कोपकुटिला भ्रूभङ्गरा दृष्टयः ॥३॥ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः। सद्यस्तत्कायकान्तिद्विगुणितसुरते प्रीतिना सौरिणा वः शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥४॥ एवं बह पेठे । अथ वाक्पतिर्ध्यानं विमृज्य संमूखीभूय सूरीनाह-“हे बप्पभद्विमिश्रा यूयं किमस्मत्पुरतः | शृङ्गाररौद्राङ्गं पद्यपाठं कुरुध्वं । " बप्पभट्टयः प्राहु:-" भवन्तः सांख्याः । ॥४३॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy