________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विंशति
प्रबन्धः
॥२॥
एतच्छ्रवणमात्रत एव प्रतिवुद्धौ गृहं गत्वा तौ मन्त्रयेते स्म-"जन्म कथं वृथा नीयते ? तावद्भोगसामग्री नास्ति, तर्हि योगः साध्यते।
अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः पृष्टे लीलावलयरणितं चामरग्राहिणीनाम् ।
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥१॥" इति विमृश्य द्वावपि बान्धवौ प्रवव्रजतुः ।
भद्रबाहुश्चतुर्दशपूर्वी षट्त्रिंशद्गुणसम्पूर्णः सूरिरासीत् । दर्शवकालिक-उतराध्ययन-दशाश्रुतस्कन्धकल्प- व्यवहार- आवश्यक- सूर्यप्रज्ञप्ति -सूत्रकृत-आचाराङ्ग -ऋषिभाषिताख्यग्रन्थदशकप्रतिबद्धदशनियुक्तिकारतया प्रपथे, भद्रबाहवीं नाम संहितां च व्यरचयत् । तदा आर्यसंभूतिविजयोऽपि चतुर्दशपूर्वी वर्तते । श्रीयशोभद्रसूरीणां स्वर्गगमनं जातम् । भद्रबाहुसंभूतिविजयौ स्नेहपरौ परस्परं भव्याम्भोरुहभास्करी विहरतो भरते पृथक् पृथक । वराहोऽपि विद्वानासीत् , केवलमखर्वगर्वपर्वतारूढः सरिपदं याचते भद्रबाह्वाह्वसहोदरपार्धात् । भद्रबाहुना भाषितः सः-" वत्स! विद्वानसि, क्रियावानसि, परं सगर्वोऽसि, सगर्वस्य सूरिपदं न दद्मः" एतत्सत्यमपि तस्मै न सस्वदे। यतो गुरुवचनममलमपि महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । ततो व्रत तत्याज । मिथ्यात्त गत: पुनजिवेषं जग्राह।
For Private And Personal