________________
Shri Mahavir Jain Aradhana Kendra
चतुर्विंशति
॥ ३८ ॥
www.kobatirth.org
सूर्य पपाठ । सूरिर्गाथापूर्वार्द्धमुवाच -
इत्युक्त्वा दण्डप्रणामेन प्रणनाम श्रीआमः । अन्येद्यू राजा राजपथेन सत्तरमाणो हालिकप्रियां एरण्डबृहत्पत्रसंवृतस्तन विस्तरां एरण्डपत्राणि विचिन्वानां गृहपाश्चात्यभागे दृष्ट्वा गाथार्द्धं योजितवान्वविवरनिग्गयदलो एरंडो साहइ व्व तरूणाणं । तत्तु सूरीणां पुरः समस्यात्वेन समर्पितवान् | सूरय उचुःइत्थ घरे हलियवह इद्दहमित्तत्थणी अत्थि ॥ १ ॥
राजा विस्मितः । अहो ! सारं सारखतम् ।
अन्यदा सायं प्रोषितभर्तृकां वासभवनं यान्तीं वक्रग्रीवां दीपकरां ददर्श । गाधार्द्ध चोचे
दिज्झइ कग्गीवाइ दीवओ पहियजायाए ।
पियसंभरणपुलईत अंसुधारानिवाय भीयाए ॥ १ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
इति । सूरिभूपौ सुखेन कालं गमयतो धर्मपरौ । अन्यदा धर्मनृपेण आमनृपस्य पार्श्वे दूतः प्रहितः । एस्यावोचत् - "राजन् ! तव विचक्षणतया धर्मन्नृपः सन्तुष्टः । पुनः स आह । भवद्भिर्वयं छलिताः । यतो भव
For Private And Personal
प्रबन्धः
11 3/1