SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चतुर्विंशति ॥ ३८ ॥ www.kobatirth.org सूर्य पपाठ । सूरिर्गाथापूर्वार्द्धमुवाच - इत्युक्त्वा दण्डप्रणामेन प्रणनाम श्रीआमः । अन्येद्यू राजा राजपथेन सत्तरमाणो हालिकप्रियां एरण्डबृहत्पत्रसंवृतस्तन विस्तरां एरण्डपत्राणि विचिन्वानां गृहपाश्चात्यभागे दृष्ट्वा गाथार्द्धं योजितवान्वविवरनिग्गयदलो एरंडो साहइ व्व तरूणाणं । तत्तु सूरीणां पुरः समस्यात्वेन समर्पितवान् | सूरय उचुःइत्थ घरे हलियवह इद्दहमित्तत्थणी अत्थि ॥ १ ॥ राजा विस्मितः । अहो ! सारं सारखतम् । अन्यदा सायं प्रोषितभर्तृकां वासभवनं यान्तीं वक्रग्रीवां दीपकरां ददर्श । गाधार्द्ध चोचे दिज्झइ कग्गीवाइ दीवओ पहियजायाए । पियसंभरणपुलईत अंसुधारानिवाय भीयाए ॥ १ ॥ Acharya Shri Kailashsagarsuri Gyanmandir इति । सूरिभूपौ सुखेन कालं गमयतो धर्मपरौ । अन्यदा धर्मनृपेण आमनृपस्य पार्श्वे दूतः प्रहितः । एस्यावोचत् - "राजन् ! तव विचक्षणतया धर्मन्नृपः सन्तुष्टः । पुनः स आह । भवद्भिर्वयं छलिताः । यतो भव For Private And Personal प्रबन्धः 11 3/1
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy