________________
Shri Mahavir Jain Aradhana Kendra
चतुर्विंशति
॥ ३७ ॥
www.kobatirth.org
आमो रात्रौ पुंवेषां तां नर्तकीं सूरिवसतौ प्रैषीत् । तया सूरीणां विश्रामणाऽऽरब्धा । करस्पर्शेन ज्ञाता | युवतिः सूरिणाऽभिहिता सा- “ का त्वम् ? । कस्मादिहागता ? । अस्मासु ब्रह्मव्रतनियिडेषु वराकि ! भवत्याः htsaकाशः । वात्याभिर्न चलति काञ्चनाचलः । " तयोक्तम् - " भवद्भय उपदेष्टुमागता ।
राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्वम् ॥ १ ॥ इति । किंच
Acharya Shri Kailashsagarsuri Gyanmandir
प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥ २ ॥ श्री आमेन प्रेषिताऽहं प्राणवल्लभा भवतां शुश्रुषार्थम् ।" ततः सूरिशक्रो वदति स्म - " अस्माकं ज्ञानदृक्प्रपातदृष्टद्रष्टव्यानां नैव व्यामोहाय प्रगल्भसे
मलमूत्रादिपात्रेषु गात्रेषु मृगचक्षुषाम् । रतिं करोति को नाम सुधीर्वचौगृहेष्विव ॥ १ ॥
"
सापि निर्विकारं रिवरं निश्चित्य ध्वनचेताः प्रातर्नृपतिसमीपं गता । पृच्छते राज्ञे रात्रीयः सूरिवृत्तान्तः सम्यक्कथितस्तया । " पाषाणघटित इव तव गुरुः । नवनीतपिण्डमयः शेषो लोकः । यावन्तः कूटप्रपश्चा हावभाष-कटाक्ष- भुजाक्षेप-चुम्बन-नखरदनाक्षतादिविलासास्ते सर्वे आजन्मशिक्षितास्तत्र प्रयुक्ताः । पुनस्तिलतु
For Private And Personal
प्रबन्धः
॥ ३७ ॥