SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रबन्धः ॥२२॥ अपूर्वयं धनुर्विद्या भवता शिक्षिता कुतः। मार्गणौघासमभ्येति गुणो याति दिगन्तरम् ॥१॥ सरस्वती स्थिता वक्ने लक्ष्मीः करसरोरहे । कीर्तिः किं कुपिता राजन् येन देशान्तरंगता ॥२॥ कीर्तिस्ते जातजाज्येव चतुरम्भोधिमजनात् । आतपाय धरानाथ ! गता मार्तण्डमण्डलम् ॥३॥ सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे जनैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः॥४॥ श्रुत्वा तुष्टो विक्रमश्चतुरो गजान् यथासंख्यं वसन-सुगन्धद्रव्य-हेमनाणक-हारादिपूर्णान् आनाय्य सूरिमभाणीत्-"इमे गृद्यन्ताम् ।” सूरिरूचे-"मैतदथ्यहम् ।" पुनर्विक्रमो भणति-"मन्महीसारभूतांश्चतुरो देशान् स्वैरमादत्स्व ।" याचाह-"इंदमपि नेच्छामि।" तहि किमिच्छसीति । श्रमताम्-"आँकारे चतुर्टार जैनप्रासादं शिवप्रासादादुमं कारय । स्वयं सपरिच्छदः प्रतिष्ठां च तन कारयति ।" राज्ञा हप्तथैव कृतम् । प्रभावनया संघस्गुष्टः । एवं जैन धर्म धोतयन् वादी दक्षिणस्यां पृथ्वीस्थामपुरं बिहरन गतः । तत्रा युरन्तं ज्ञात्वाऽनशनं लात्ता स्वर्गलोकमध्यपात्सीत् । तत्रत्यसंधेन चित्रकूटे सिद्धसेनगच्छं तं वृक्षान्तं || ज्ञापयितुं धाग्मी भट्ट एकः प्रस्थापितः । स तत्तूरिसनायां श्लोकपूर्वार्द्ध पुनः पुनः पठति स्म स्फुरन्ति वादिखद्योताः साम्प्रतं दक्षिणापथे। पुनः पुनः पाठे सिद्धसारस्वतया सिद्धसेननगिन्योक्तम् २२॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy