________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailashsagarsuri Gyanmandie
684
कोटीं सो निष्पादयति येन तेन धातुना। तद्विपाद्वयं सम्यग् अग्राह। याबद वापयति तापस्तम्भो मिलितः पुस्तकगर्भः।खेच वागुत्पन्ना-"अयोग्योऽसि इरशानां रहस्यानां, मा चापलं कृथाः। सद्यो मा ब्रियस्व, इति ।"ततो भीतः स्थितः । यद्विधादूयं लब्धं तल्लन्धम् । नाधिकं लभ्यते अप्राप्तितः। चित्रकूटासिद्धसेनोऽथ पूर्वदेशे कूर्मारपूरं गतः । तत्र देवपालराजानं प्रबोध्य नीलीरागजैनमकार्षीत् । तत्रास्थात् । | नित्यमिष्टगोष्टी वर्तते । कियानपि कालो जगाम । एकदा राज्ञा रह एत्य साश्रुणा विज्ञप्तम्-" भगवन् ! पापा वयं नेदृशमधुरगोष्ठीयोग्याः , येन सङ्कटे पतिताः स्म ।" सूरीन्द्रः प्रपच्छ-"किं सङ्कटं कः ।" राजा प्राह-"सीमालभूपालाः संभूय मद्राज्यं जिघृक्षव आयान्ति।" सूरिराह-"सजन् ! मा स्म विहलो भूः । तथैव राज्यश्रीर्वशे यस्याहं सखा ।" राजा दृष्टः। परचक्रमायान्तम् । विद्याद्वयशक्त्या राजेन्द्रः समर्थो विहितः । सूरिणा भग्नं परबलम् । गृहीतं तत्सर्वस्वम् । वादितान्यातीचानि । ततो बाई राजा सूरिभक्तः सम्पन्नः। सूरयः सगच्छा अपि क्रियाशैथिल्यमादृषत ।
यतः
चाटुकारगिरां गुम्फैः कटाक्षमंगचक्षुषाम् । कलिकल्लोलितः स्त्रीणां भिद्यते कस्य नो मनः ॥१॥ सुअइ गुरू निश्चंतो सीसावि सुअंति तस्स अणुकमसो । ओसाहिबइ मुक्खो हुडाहुइंसुयंतेहि ॥१॥
For Private And Personal