________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
लोकस्य कियत्सुखं भवेत् । परं किं कुर्मों धात्रा हताः स्मः एकैकन्यूनीकरणेन ।" तदा श्रीनरचन्द्रसूरिभि| मलधारिभिरभिहतम्-"मन्त्रीश्वर ! यथा त्वं सचिवेषु तथाऽत्र देशे प्रधानराजसु सिद्धराजो व्यजीयत । स मालवेन्द्र जित्वा पत्ततमागतो मङ्गलेषु क्रियमाणेष्वपाठीद यथा
माऽस्म सीमन्तिनी कापि, जनयेत् सुतमीहशम् । बृहद्भाग्यफलं यस्य, मृतमातुरनन्तरम् ॥१॥
तस्मात् हृदयं अधःकृत्वा स्थीयते विवेकिभिः । न सर्वेऽपि नृणां मनोरथाः प्रपूर्यन्ते ।” इत्यायुक्त्वा मन्त्री बलादारात्रिकमङ्गलदीपादि कारितः। ततो चैत्यवन्दना गुरुवन्दनं च। तदा श्रीनरचन्द्रसूरिभिराशीदत्ता
तवोपकुर्वतो धर्म तस्य त्वामुपकुर्वते । वस्तुपाल द्वयोरस्तु युक्त एव समागमः ॥ १ ॥ इत्यादि । अथ रात्रौ तन्मयतया नाभेयपूजाध्यानदानः । तदा कवयः पठन्ति । एकः कश्चित्ये पापप्रवणाः स्वभावकृपणा! स्वामिप्रसादोल्यणास्तेऽपि द्रव्यकणाय मर्त्यभषणा जिह्वे भवत्या स्तुताः। तस्मात् त्वं तदधापघातविधये बद्धादरा सम्प्रति श्रेयास्थानविधानधिकृतकलिं श्रीवस्तुपालं स्तुहि ॥१॥
For Private And Personal