________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रबन्ध
पतुर्विंशति
सदृशं एवंविधः पुरुषरत्नैः। धनं न गृह्णाम्येव।" मन्त्री प्राह-भवन्तो निस्पृहत्वान्न गृह्णन्ति । वयं तु दत्तत्वात प्रतिगृह्णीमः। तर्हि कथमनेन हेम्ना भवितव्यमिति । शिक्षा दत्त ।" ततः सूरिभिर्जगदे-"जगदेकदानवीर ! मन्त्रिन् ? खगृहाय सम्प्रति गंस्यते भवद्भिस्तीर्थाय कस्मै चिद्वा।" मन्त्रीआह-"प्रभो! श्रीसुव्रततीर्थवन्द. नार्थ गच्छन्तः स्मः।" आचार्याः प्राहु:-"तर्हि लब्धः इदं हेमव्ययोपायः। तत्र लेप्यमयी प्रतिमास्ते । तत्र लात्रसुखासिका न पूर्यते श्रावकाणाम् । तस्मादनेन हेममयी स्नात्रप्रतिमा निर्मापयत ।" मन्त्रिणोर्ध्वनितं मनः। तत्तथैव कृतम् । ततः समायातः स्वसदनं गूर्जरमन्त्री। अन्येधुरादर्श प्रातर्वदनं पश्यता सचिवेन पलितमेकमालोकि अपाठि च ।
अधीता न कला काचित् न च किञ्चित्कृतं तपः । दत्तं न किञ्चित्पात्रेभ्यो गतं च मधुरं वयः ॥१॥ आयुर्योवनवित्तेषु स्मृतिशेषेषु या मतिः सैच चेज्जायते पूर्व न दूरे परमं पदम् ॥ २॥ आरोहन्ती शिरश्स्वान्तादौन्नत्यं तनुते जरा । शिरसः स्वान्तमायान्ती दिशते नीचतां पुनः ॥ ३ ॥ लोक पृच्छति मेवातर्ता शरीरे कुशलं तव । कुतः कुशलमस्माकमायुर्याति दिने दिने ॥ ४ ॥
१९॥
For Private And Personal