________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तदा एतनश्चित्ते कभूच-जगति स्त्रीजातिरेच धन्या । यद्गर्भ जिनचक्रवर्द्धचफ्रिमल-कर्ण-युधिष्ठिर-विक्रम सातवाहनादयो जाताः । सम्प्रत्यपि ईदृशाः सन्ति । तस्मात् श्रीसाम्बश्रीशान्ति ब्रह्मनागआम-दत्तनागडवंश्यश्रीआभूनन्दिनी कुमरा देवी श्लाघ्या। यया एतौ कलियुगमहान्धकारमज्जजिनधर्मप्रकाशनप्रदीपौ ईदृशौ नन्दनौ जाती । इत्येवं चिन्तयतामस्माकं पद्यपादद्वयं वदनादुद्गतम् । जिननमस्कारादि विस्मृतं । पश्चाई तु शृणुत।
यत्कुक्षिप्रभवा एते वस्तुपालभवादृशाः॥१॥ सविस्तरतरं व्यारव्यानं कृतम् । लजितः सचिवेन्द्रः । पादोलगित्वा सूरीन क्षमयित्वा चलितः । कोशान्ते ग्राम एक आगात् । तत्र स्नातभुक्तविलिप्तः । तदनु स्वभृत्यं सचिवभेकमाकार्य आदिक्षत् । इयं वाहिनी हेमसहस्रदशवदरकयुक् सूरिभ्यो मठे देयाःगतो मन्त्रिसेवकस्तत्र । भाषिताः सूरयः। मन्त्रिदत्तमिदमवधार्यतां । आचार्टष्टम् । अश्वमारुह्य भटशतोल्लालितकृपाणजलप्लावितरवास्तत्र गताः, यत्र श्रीवस्तुपालः। उदितश्च तैः-"मन्त्रिन् ! किमहमुचितभाषी चारणः ? । किं वा बन्दी ?। किन्तु सर्वसिद्धान्तपारगः तम्या जैनमूरिः। मया मनःप्रमोदन यद् वः उपश्लोकनमुक्तं तन्मूल्यभूतामिमां वो दत्तिं कथं गृहामि । न मयेदं वित्तायाभिहितम् । किन्त्विदं अन्तर्मनसं ध्यात्वा भणितम् । यथाऽद्यापि जयति जिनपतिमनं तीर्थकृतारक
For Private And Personal